The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 97


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 97

यज्ञे दिवो नर्षदने पर्थिव्या नरो यत्र देवयवो मदन्ति |
इन्द्राय यत्र सवनानि सुन्वे गमन मदाय परथमं वयश च ||
आ दैव्या वर्णीमहे ऽवांसि बर्हस्पतिर नो मह आ सखायः |
यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव ||
तम उ जयेष्ठं नमसा हविर्भिः सुशेवम बरह्मणस पतिं गर्णीषे |
इन्द्रं शलोको महि दैव्यः सिषक्तु यो बरह्मणो देवक्र्तस्य राजा ||
स आ नो योनिं सदतु परेष्ठो बर्हस्पतिर विश्ववारो यो अस्ति |
कामो रायः सुवीर्यस्य तं दात पर्षन नो अति सश्चतो अरिष्टान ||
तम आ नो अर्कम अम्र्ताय जुष्टम इमे धासुर अम्र्तासः पुराजाः |
शुचिक्रन्दं यजतम पस्त्य्र्नाम बर्हस्पतिम अनर्वाणं हुवेम ||
तं शग्मासो अरुषासो अश्वा बर्हस्पतिं सहवाहो वहन्ति |
सहश चिद यस्य नीलवत सधस्थं नभो न रूपम अरुषं वसानाः ||
स हि शुचिः शतपत्रः स शुन्ध्युर हिरण्यवाशीर इषिरः सवर्षाः |
बर्हस्पतिः स सवावेश रष्वः पुरू सखिभ्य आसुतिं करिष्ठः ||
देवी देवस्य रोदसी जनित्री बर्हस्पतिं वाव्र्धतुर महित्वा |
दक्षाय्याय दक्षता सखायः करद बरह्मणे सुतरा सुगाधा ||
इयं वाम बरह्मणस पते सुव्र्क्तिर बरह्मेन्द्राय वज्रिणे अकारि |
अविष्टं धियो जिग्र्तम पुरंधीर जजस्तम अर्यो वनुषाम अरातीः ||
बर्हस्पते युवम इन्द्रश च वस्वो दिव्यस्येशाथे उत पार्थिवस्य |
धत्तं रयिं सतुवते कीरये चिद यूयम पात सवस्तिभिः सदा नः ||

yajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti |
indrāya yatra savanāni sunve ghaman madāya prathamaṃ vayaś ca ||
ā daivyā vṛṇīmahe 'vāṃsi bṛhaspatir no maha ā sakhāyaḥ |
yathā bhavema mīḷhuṣe anāghā yo no dātā parāvataḥ piteva ||
tam u jyeṣṭhaṃ namasā havirbhiḥ suśevam brahmaṇas patiṃ ghṛṇīṣe |
indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā ||
sa ā no yoniṃ sadatu preṣṭho bṛhaspatir viśvavāro yo asti |
kāmo rāyaḥ suvīryasya taṃ dāt parṣan no ati saścato ariṣṭān ||
tam ā no arkam amṛtāya juṣṭam ime dhāsur amṛtāsaḥ purājāḥ |
śucikrandaṃ yajatam pastyṛnām bṛhaspatim anarigvedaāṇaṃ huvema ||
taṃ śaghmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti |
sahaś cid yasya nīlavat sadhasthaṃ nabho na rūpam aruṣaṃ vasānāḥ ||
sa hi śuciḥ śatapatraḥ sa śundhyur hiraṇyavāśīr iṣiraḥ svarṣāḥ |
bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṃ kariṣṭhaḥ ||
devī devasya rodasī janitrī bṛhaspatiṃ vāvṛdhatur mahitvā |
dakṣāyyāya dakṣatā sakhāyaḥ karad brahmaṇe sutarā sughādhā ||
iyaṃ vām brahmaṇas pate suvṛktir brahmendrāya vajriṇe akāri |
aviṣṭaṃ dhiyo jighṛtam puraṃdhīr jajastam aryo vanuṣām arātīḥ ||
bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya |
dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ ||


Next: Hymn 98