The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 96


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 96

बर्हदु गायिषे वचो.असुर्या नदीनाम |
सरस्वतीमिन महयासुव्र्क्तिभिः सतोमैर्वसिष्ठ रोदसी ||
उभे यत ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः |
सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम ||
भद्रमिद भद्रा कर्णवत सरस्वत्यकवारी चेतति वाजिनीवती |
गर्णाना जमदग्निवत सतुवाना च वसिष्ठवत ||
जनीयन्तो नवग्रवः पुत्रीयन्तः सुदानवः |
सरस्वन्तं हवामहे ||
ये ते सरस्व ऊर्मयो मधुमन्तो घर्तश्चुतः |
तेभिर्नो.अविता भव ||
पीपिवांसं सरस्वत सतनं यो विश्वदर्षतः |
भक्षीमहि परजामिषम ||

bṛhadu ghāyiṣe vaco.asuryā nadīnām |
sarasvatīmin mahayāsuvṛktibhiḥ stomairigvedaasiṣṭha rodasī ||
ubhe yat te mahinā śubhre andhasī adhikṣiyanti pūravaḥ |
sā no bodhyavitrī marutsakhā coda rādho maghonām ||
bhadramid bhadrā kṛṇavat sarasvatyakavārī cetati vājinīvatī |
ghṛṇānā jamadaghnivat stuvānā ca vasiṣṭhavat ||
janīyanto nvaghravaḥ putrīyantaḥ sudānavaḥ |
sarasvantaṃ havāmahe ||
ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ |
tebhirno.avitā bhava ||
pīpivāṃsaṃ sarasvata stanaṃ yo viśvadarṣataḥ |
bhakṣīmahi prajāmiṣam ||


Next: Hymn 97