The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 12


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 12

अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः सवे दुरोणे |
चित्रभानुं रोदसी अन्तरुर्वी सवाहुतं विश्वतः परत्यञ्चम ||
स मह्ना विश्वा दुरितानि साह्वानग्निः षटवे दम आ जातवेदाः |
स नो रक्षिषद दुरितादवद्यादस्मान गर्णत उत नो मघोनः ||
तवं वरुण उत मित्रो अग्ने तवां वर्धन्ति मतिभिर्वसिष्ठाः |
तवे वसु सुषणनानि सन्तु यूयं पात ... ||

aghanma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe |
citrabhānuṃ rodasī antarurigvedaī svāhutaṃ viśvataḥ pratyañcam ||
sa mahnā viśvā duritāni sāhvānaghniḥ ṣṭave dama ā jātavedāḥ |
sa no rakṣiṣad duritādavadyādasmān ghṛṇata uta no maghonaḥ ||
tvaṃ varuṇa uta mitro aghne tvāṃ vardhanti matibhirigvedaasiṣṭhāḥ |
tve vasu suṣaṇanāni santu yūyaṃ pāta ... ||


Next: Hymn 13