The Rig Veda in Sanskrit: Rig Veda Mandala 7: Hymn 11


Return to Index Page     
 
Rig Veda Mandala 7   Previous  Next 

Rig Veda Mandala 7 Hymn 11

महानस्यध्वरस्य परकेतो न रते तवदम्र्ता मादयन्ते |
आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता परथमः सदेह ||
तवामीळते अजिरं दूत्याय हविष्मन्तः सदमिन मानुषासः |
यस्य देवैरासदो बर्हिरग्ने.अहान्यस्मै सुदिना भवन्ति ||
तरिश्चिदक्तोः पर चिकितुर्वसूनि तवे अन्तर्दाशुषे मर्त्याय |
मनुष्वदग्न इह यक्षि देवान भवा नो दूतो अधिशस्तिपावा ||
अग्निरीशे बर्हतो अध्वरस्याग्निर्विश्वस्य हविषः कर्तस्य |
करतुं हयस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम ||
आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम |
इमं यज्ञं दिवि देवेषु धेहि यूयं पात ... ||

mahānasyadhvarasya praketo na ṛte tvadamṛtā mādayante |
ā viśvebhiḥ sarathaṃ yāhi devairnyaghne hotā prathamaḥ sadeha ||
tvāmīḷate ajiraṃ dūtyāya haviṣmantaḥ sadamin mānuṣāsaḥ |
yasya devairāsado barhiraghne.ahānyasmai sudinā bhavanti ||
triścidaktoḥ pra cikiturigvedaasūni tve antardāśuṣe martyāya |
manuṣvadaghna iha yakṣi devān bhavā no dūto adhiśastipāvā ||
aghnirīśe bṛhato adhvarasyāghnirigvedaśvasya haviṣaḥ kṛtasya |
kratuṃ hyasya vasavo juṣantāthā devā dadhire havyavāham ||
āghne vaha haviradyāya devānindrajyeṣṭhāsa iha mādayantām |
imaṃ yajñaṃ divi deveṣu dhehi yūyaṃ pāta ... ||


Next: Hymn 12