The Rig Veda in Sanskrit: Rig Veda Mandala 6: Hymn 14


Return to Index Page     
 
Rig Veda Mandala 6   Previous  Next 

Rig Veda Mandala 6 Hymn 14

अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः |
भसन नुष पर पूर्व्य इषं वुरीतावसे ||
अग्निरिद धि परचेता अग्निर्वेधस्तम रषिः |
अग्निं होतारमीळते यज्ञेषु मनुषो विशः ||
नाना हयग्ने.अवसे सपर्धन्ते रायो अर्यः |
तूर्वन्तो दस्युमायवो वरतैः सीक्षन्तो अव्रतम ||
अग्निरप्सां रतीषहं वीरं ददाति सत्पतिम |
यस्य तरसन्ति शवसः संचक्षि शत्रवो भिया ||
अग्निर्हि विद्मना निदो देवो मर्तमुरुष्यति |
सहावा यस्याव्र्तो रयिर्वाजेष्वव्र्तः ||
अछा नो मित्रमहो ... ||

aghnā yo martyo duvo dhiyaṃ jujoṣa dhītibhiḥ |
bhasan nuṣa pra pūrigvedaya iṣaṃ vurītāvase ||
aghnirid dhi pracetā aghnirigvedaedhastama ṛṣiḥ |
aghniṃ hotāramīḷate yajñeṣu manuṣo viśaḥ ||
nānā hyaghne.avase spardhante rāyo aryaḥ |
tūrigvedaanto dasyumāyavo vrataiḥ sīkṣanto avratam ||
aghnirapsāṃ ṛtīṣahaṃ vīraṃ dadāti satpatim |
yasya trasanti śavasaḥ saṃcakṣi śatravo bhiyā ||
aghnirhi vidmanā nido devo martamuruṣyati |
sahāvā yasyāvṛto rayirigvedaājeṣvavṛtaḥ ||
achā no mitramaho ... ||


Next: Hymn 15