The Rig Veda in Sanskrit: Rig Veda Mandala 6: Hymn 13


Return to Index Page     
 
Rig Veda Mandala 6   Previous  Next 

Rig Veda Mandala 6 Hymn 13

तवद विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः |
शरुष्टी रयिर्वाजो वर्त्रतूर्ये दिवो वर्ष्टिरीड्यो रीतिरपाम ||
तवं भगो न आ हि रत्नमिषे परिज्मेव कषयसि दस्मवर्चाः |
अग्ने मित्रो न बर्हत रतस्यासि कषत्ता वामस्य देव भूरेः ||
स सत्पतिः शवसा हन्ति वर्त्रमग्ने विप्रो वि पणेर्भर्तिवाजम |
यं तवं परचेत रतजात राया सजोषा नप्त्रापां हिनोषि ||
यस्ते सूनो सहसो गीर्भिरुक्थैर्यज्ञैर्मर्तो निशितिं वेद्यानट |
विश्वं स देव परति वारमग्ने धत्ते धान्यं पत्यते वसव्यैः ||
ता नर्भ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसेधाः |
कर्णोषि यच्छवसा भूरि पश्वो वयो वर्कायारयेजसुरये ||
वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः |
विश्वाभिर्गीर्भिरभि पूर्तिमश्यां मदेम शतहिमाः सुवीराः ||

tvad viśvā subhagha saubhaghānyaghne vi yanti vanino na vayāḥ |
śruṣṭī rayirigvedaājo vṛtratūrye divo vṛṣṭirīḍyo rītirapām ||
tvaṃ bhagho na ā hi ratnamiṣe parijmeva kṣayasi dasmavarcāḥ |
aghne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ ||
sa satpatiḥ śavasā hanti vṛtramaghne vipro vi paṇerbhartivājam |
yaṃ tvaṃ praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi ||
yaste sūno sahaso ghīrbhirukthairyajñairmarto niśitiṃ vedyānaṭ |
viśvaṃ sa deva prati vāramaghne dhatte dhānyaṃ patyate vasavyaiḥ ||
tā nṛbhya ā sauśravasā suvīrāghne sūno sahasaḥ puṣyasedhāḥ |
kṛṇoṣi yacchavasā bhūri paśvo vayo vṛkāyārayejasuraye ||
vadmā sūno sahaso no vihāyā aghne tokaṃ tanayaṃ vāji no dāḥ |
viśvābhirghīrbhirabhi pūrtimaśyāṃ madema śatahimāḥ suvīrāḥ ||


Next: Hymn 14