The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 181


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 181

परथश्च यस्य सप्रथश्च नमानुष्टुभस्य हविषोहविर्यत |
धातुर्द्युतानात सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः ||
अविन्दन ते अतिहितं यदासीद यज्ञस्य धाम परमंगुहा यत |
धातुर्द्युतानात सवितुश्च विष्णोर्भरद्वाजो बर्हदा चक्रे अग्नेः ||
ते.अविन्दन मनसा दीध्याना यजु षकन्नं परथमन्देवयानम |
धातुर्द्युतानात सवितुश्च विष्णोरासूर्यादभरन घर्ममेते ||

prathaśca yasya saprathaśca namānuṣṭubhasya haviṣohaviryat |
dhāturdyutānāt savituśca viṣṇo rathantaramā jabhārā vasiṣṭhaḥ ||
avindan te atihitaṃ yadāsīd yajñasya dhāma paramaṃghuhā yat |
dhāturdyutānāt savituśca viṣṇorbharadvājo bṛhadā cakre aghneḥ ||
te.avindan manasā dīdhyānā yaju ṣkannaṃ prathamandevayānam |
dhāturdyutānāt savituśca viṣṇorāsūryādabharan gharmamete ||


Next: Hymn 182