The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 178


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 178

तयमू षु वाजिनं देवजूतं सहावानं तरुतारंरथानाम |
अरिष्टनेमिं पर्तनाजमाशुं सवस्तयेतार्क्ष्यमिहा हुवेम ||
इन्द्रस्येव रातिमाजोहुवानाः सवस्तये नावमिवा रुहेम |
उर्वी न पर्थ्वी बहुले गभीरे मा वामेतौ मा परेतौरिषाम ||
सद्यश्चिद यः शवसा पञ्च कर्ष्टीः सूर्य इवज्योतिषापस्ततान |
सहस्रसाः शतसा अस्य रंहिर्नस्मा वरन्ते युवतिं न शर्याम ||

tyamū ṣu vājinaṃ devajūtaṃ sahāvānaṃ tarutāraṃrathānām |
ariṣṭanemiṃ pṛtanājamāśuṃ svastayetārkṣyamihā huvema ||
indrasyeva rātimājohuvānāḥ svastaye nāvamivā ruhema |
urigvedaī na pṛthvī bahule ghabhīre mā vāmetau mā paretauriṣāma ||
sadyaścid yaḥ śavasā pañca kṛṣṭīḥ sūrya ivajyotiṣāpastatāna |
sahasrasāḥ śatasā asya raṃhirnasmā varante yuvatiṃ na śaryām ||


Next: Hymn 179