The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 170


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 170

विभ्राड बर्हत पिबतु सोम्यं मध्वायुर्दधद यज्ञपतावविह्रुतम |
वातजूतो यो अभिरक्षति तमना परजाः पुपोषपुरुधा वि राजति ||
विभ्राड बर्हत सुभ्र्तं वाजसातमं धर्मन दिवो धरुणेसत्यमर्पितम |
अमित्रहा वर्त्रहा दस्युहन्तमं जयोतिर्जज्ञेसुरहा सपत्नहा ||
इदं शरेष्ठं जयोतिषां जयोतिरुत्तमं विश्वजिद्धनजिदुच्यते बर्हत |
विश्वभ्राड भराजो महि सूर्यो दर्शौरु पप्रथे सह ओजो अच्युतम ||
विभ्राजञ जयोतिषा सवरगछो रोचनं दिवः |
येनेमाविश्वा भुवनान्याभ्र्ता विश्वकर्मणा विश्वदेव्यावता ||

vibhrāḍ bṛhat pibatu somyaṃ madhvāyurdadhad yajñapatāvavihrutam |
vātajūto yo abhirakṣati tmanā prajāḥ pupoṣapurudhā vi rājati ||
vibhrāḍ bṛhat subhṛtaṃ vājasātamaṃ dharman divo dharuṇesatyamarpitam |
amitrahā vṛtrahā dasyuhantamaṃ jyotirjajñeasurahā sapatnahā ||
idaṃ śreṣṭhaṃ jyotiṣāṃ jyotiruttamaṃ viśvajiddhanajiducyate bṛhat |
viśvabhrāḍ bhrājo mahi sūryo dṛśauru paprathe saha ojo acyutam ||
vibhrājañ jyotiṣā svaraghacho rocanaṃ divaḥ |
yenemāviśvā bhuvanānyābhṛtā viśvakarmaṇā viśvadevyāvatā ||


Next: Hymn 171