The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 163


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 163

अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि |
यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वर्हामि ते ||
गरीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात |
यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वर्हामि ते ||
आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्ह्र्दयादधि |
यक्ष्मम्मतस्नाभ्यां यक्नः पलाशिभ्यो वि वर्हामि ते ||
ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां परपदाभ्याम |
यक्ष्मं शरोणिभ्यां भासदाद भंससो वि वर्हामि ते ||
मेहनाद वनंकरणाल लोमभ्यस्ते नखेभ्यः |
यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते ||
अङगाद-अङगाल लोम्नो-लोम्नो जातं पर्वणि-पर्वणि |
यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते ||

akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukādadhi |
yakṣmaṃ śīrṣaṇyaṃ mastiṣkājjihvāyā vi vṛhāmi te ||
ghrīvābhyasta uṣṇihābhyaḥ kīkasābhyo anūkyāt |
yakṣmaṃ doṣaṇyamaṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te ||
āntrebhyaste ghudābhyo vaniṣṭhorhṛdayādadhi |
yakṣmammatasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te ||
ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām |
yakṣmaṃ śroṇibhyāṃ bhāsadād bhaṃsaso vi vṛhāmi te ||
mehanād vanaṃkaraṇāl lomabhyaste nakhebhyaḥ |
yakṣmaṃsarigvedaasmādātmanastamidaṃ vi vṛhāmi te ||
aṅghād-aṅghāl lomno-lomno jātaṃ parigvedaaṇi-parigvedaaṇi |
yakṣmaṃsarigvedaasmādātmanastamidaṃ vi vṛhāmi te ||


Next: Hymn 164