The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 160


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 160

तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च |
इन्द्र मा तवा यजमानासो अन्ये नि रीरमन तुभ्यमिमेसुतासः ||
तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः शवात्र्याा हवयन्ति |
इन्द्रेदमद्य सवनं जुषाणो विश्वस्यविद्वानिह पाहि सोमम ||
य उशता मनसा सोममस्मै सर्वह्र्दा देवकामः सुनोति |
न गा इन्द्रस्तस्य परा ददाति परशस्तमिच्चारुमस्मैक्र्णोति ||
अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान न सुनोति सोमम |
निररत्नौ मघवा तं दधाति बरह्मद्विषो हन्त्यनानुदिष्टः ||
अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे तवोपगन्तवा उ |
आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र तवा शुनंहुवेम ||

tīvrasyābhivayaso asya pāhi sarigvedaarathā vi harī iha muñca |
indra mā tvā yajamānāso anye ni rīraman tubhyamimesutāsaḥ ||
tubhyaṃ sutāstubhyamu sotvāsastvāṃ ghiraḥ śvātryāā hvayanti |
indredamadya savanaṃ juṣāṇo viśvasyavidvāniha pāhi somam ||
ya uśatā manasā somamasmai sarigvedaahṛdā devakāmaḥ sunoti |
na ghā indrastasya parā dadāti praśastamiccārumasmaikṛṇoti ||
anuspaṣṭo bhavatyeṣo asya yo asmai revān na sunoti somam |
niraratnau maghavā taṃ dadhāti brahmadviṣo hantyanānudiṣṭaḥ ||
aśvāyanto ghavyanto vājayanto havāmahe tvopaghantavā u |
ābhūṣantaste sumatau navāyāṃ vayamindra tvā śunaṃhuvema ||


Next: Hymn 161