The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 147


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 147

शरत ते दधामि परथमाय मन्यवे.अहन यद वर्त्रं नर्यंविवेरपः |
उभे यत तवा भवतो रोदसी अनु रेजतेशुष्मात पर्थिवी चिदद्रिवः ||
तवं मायाभिरनवद्य मायिनं शरवस्यता मनसा वर्त्रमर्दयः |
तवमिन नरो वर्णते गविष्टिषु तवां विश्वासुहव्यास्विष्टिषु ||
ऐषु चाकन्धि पुरुहूत सूरिषु वर्धासो ये मघवन्नानशुर्मघम |
अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने ||
स इन नु रायः सुभ्र्तस्य चाकनन मदं यो अस्य रंह्यंचिकेतति |
तवाव्र्धो मघवन दाश्वध्वरो मक्षू स वाजम्भरते धना नर्भिः ||
तवं शर्धाय महिना गर्णान उरु कर्धि मघवञ्छग्धिरायः |
तवं नो मित्रो वरुणो न मायी पित्वो न दस्मदयसे विभक्ता ||

śrat te dadhāmi prathamāya manyave.ahan yad vṛtraṃ naryaṃviverapaḥ |
ubhe yat tvā bhavato rodasī anu rejateśuṣmāt pṛthivī cidadrivaḥ ||
tvaṃ māyābhiranavadya māyinaṃ śravasyatā manasā vṛtramardayaḥ |
tvamin naro vṛṇate ghaviṣṭiṣu tvāṃ viśvāsuhavyāsviṣṭiṣu ||
aiṣu cākandhi puruhūta sūriṣu vṛdhāso ye maghavannānaśurmagham |
arcanti toke tanaye pariṣṭiṣu medhasātā vājinamahraye dhane ||
sa in nu rāyaḥ subhṛtasya cākanan madaṃ yo asya raṃhyaṃciketati |
tvāvṛdho maghavan dāśvadhvaro makṣū sa vājambharate dhanā nṛbhiḥ ||
tvaṃ śardhāya mahinā ghṛṇāna uru kṛdhi maghavañchaghdhirāyaḥ |
tvaṃ no mitro varuṇo na māyī pitvo na dasmadayase vibhaktā ||


Next: Hymn 148