The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 137


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 137

उत देवा अवहितं देवा उन नयथा पुनः |
उतागश्चक्रुषं देवा देवा जीवयथा पुनः ||
दवाविमौ वातौ वात आ सिन्धोरा परावतः |
दक्षन्ते अन्य आ वातु परान्यो वातु यद रपः ||
आ वात वाहि भेषजं वि वात वाहि यद रपः |
तवं हिविश्वभेषजो देवानां दूत ईयसे ||
आ तवागमं शन्तातिभिरथो अरिष्टतातिभिः |
दक्षन्ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते ||
तरायन्तामिह देवास्त्रायतां मरुतां गणः |
तरायन्तां विश्वा भूतानि यथायमरपा असत ||
आप इद वा उ भेषजीरापो अमीवचातनीः |
आपःसर्वस्य भेषजीस्तास्ते कर्ण्वन्तु भेषजम ||
हस्ताभ्यां दशशाखा भयां जिह्वा वाचः पुरोगवी |
अनामयित्नुभ्यां तवा तभ्यां तवोप सप्र्शामसि ||

uta devā avahitaṃ devā un nayathā punaḥ |
utāghaścakruṣaṃ devā devā jīvayathā punaḥ ||
dvāvimau vātau vāta ā sindhorā parāvataḥ |
dakṣante anya ā vātu parānyo vātu yad rapaḥ ||
ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ |
tvaṃ hiviśvabheṣajo devānāṃ dūta īyase ||
ā tvāghamaṃ śantātibhiratho ariṣṭatātibhiḥ |
dakṣante bhadramābhārṣaṃ parā yakṣmaṃ suvāmi te ||
trāyantāmiha devāstrāyatāṃ marutāṃ ghaṇaḥ |
trāyantāṃ viśvā bhūtāni yathāyamarapā asat ||
āpa id vā u bheṣajīrāpo amīvacātanīḥ |
āpaḥsarigvedaasya bheṣajīstāste kṛṇvantu bheṣajam ||
hastābhyāṃ daśaśākhā bhyāṃ jihvā vācaḥ puroghavī |
anāmayitnubhyāṃ tvā tabhyāṃ tvopa spṛśāmasi ||


Next: Hymn 138