The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 134


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 134

उभे यदिन्द्र रोदसी आपप्राथोषा इव |
महान्तं तवामहीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत ||
अव सम दुर्हणायतो मर्तस्य तनुहि सथिरम |
अधस्पदं तमीं कर्धि यो अस्मानादिदेशति देवी जनित्र्यजीजनद भद्राजनित्र्यजीजनत ||
अव तया बर्हतीरिषो विश्वश्चन्द्रा अमित्रहन |
शचीभिःशक्र धूनुहीन्द्र विश्वाभिरूतिभिर्देवी जनित्र्य ... ||
अव यत तवं शतक्रतविन्द्र विश्वानि धूनुषे |
रयिंन सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्य ... ||
अव सवेदा इवाभितो विष्वक पतन्तु दिद्यवः |
दूर्वाया इवतन्तवो वयस्मदेतु दुर्मतिर्देवी जनीत्र्य ... ||
दीर्घं हयङकुशं यथा शक्तिं बिभर्षि मन्तुमः |
पूर्वेण मघवन पदाजो वयां यथा यमो देवी जनित्र्य... ||
नकिर्देवा मिनीमसि नकिरा योपयामसि मन्त्रश्रुत्यंचरामसि |
पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे ||

ubhe yadindra rodasī āpaprāthoṣā iva |
mahāntaṃ tvāmahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitryajījanadbhadrā janitryajījanat ||
ava sma durhaṇāyato martasya tanuhi sthiram |
adhaspadaṃ tamīṃ kṛdhi yo asmānādideśati devī janitryajījanad bhadrājanitryajījanat ||
ava tyā bṛhatīriṣo viśvaścandrā amitrahan |
śacībhiḥśakra dhūnuhīndra viśvābhirūtibhirdevī janitry ... ||
ava yat tvaṃ śatakratavindra viśvāni dhūnuṣe |
rayiṃna sunvate sacā sahasriṇībhirūtibhirdevī janitry ... ||
ava svedā ivābhito viṣvak patantu didyavaḥ |
dūrigvedaāyā ivatantavo vyasmadetu durmatirdevī janītry ... ||
dīrghaṃ hyaṅkuśaṃ yathā śaktiṃ bibharṣi mantumaḥ |
pūrigvedaeṇa maghavan padājo vayāṃ yathā yamo devī janitry... ||
nakirdevā minīmasi nakirā yopayāmasi mantraśrutyaṃcarāmasi |
pakṣebhirapikakṣebhiratrābhi saṃ rabhāmahe ||


Next: Hymn 135