The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 123


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 123

अयं वेनश्चोदयत पर्श्निगर्भा जयोतिर्जरायू रजसोविमाने |
इममपां संगमे सूर्यस्य शिशुं न विप्रामतिभी रिहन्ति ||
समुद्रादूर्मिमुदियर्ति वेनो नभोजाः पर्ष्ठंहर्यतस्य दर्शि |
रतस्य सानावधि विष्टपि भराट्समानं योनिमभ्यनूषत वराः ||
समानं पूर्वीरभि वावशानास्तिष्ठन वत्सस्यमातरः सनीळाः |
रतस्य सानावधि चक्रमाणारिहन्ति मध्वो अम्र्तस्य वाणीः ||
जानन्तो रूपमक्र्पन्त विप्रा मर्गस्य घोषं महिषस्य हिग्मन |
रतेन यन्तो अधि सिन्धुमस्थुर्विदद गन्धर्वोम्र्तानि नाम ||
अप्सरा जारमुपसिष्मियाणा योषा बिभर्ति परमे वयोमन |
चरत परियस्य योनिषु परियः सन सीदत पक्षे हिरण्ययेस वेनः ||
नाके सुपर्णमुप यत पतन्तं हर्दा वेनन्तो अभ्यचक्षतत्वा |
हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौशकुनं भुरण्युम ||
ऊर्ध्वो गन्धर्वो अधि नाके अस्थात परत्यं चित्रा बिभ्रदस्यायुधानि |
वसानो अत्कं सुरभिं दर्शे कं सवर्णनाम जनत परियाणि ||
दरप्सः समुद्रमभि यज्जिगाति पश्यन गर्ध्रस्य चक्षसाविधर्मन |
भानुः शुक्रेण शोचिषा चकानस्त्र्तीये चक्रेरजसि परियाणि ||

ayaṃ venaścodayat pṛśnigharbhā jyotirjarāyū rajasovimāne |
imamapāṃ saṃghame sūryasya śiśuṃ na viprāmatibhī rihanti ||
samudrādūrmimudiyarti veno nabhojāḥ pṛṣṭhaṃharyatasya darśi |
ṛtasya sānāvadhi viṣṭapi bhrāṭsamānaṃ yonimabhyanūṣata vrāḥ ||
samānaṃ pūrigvedaīrabhi vāvaśānāstiṣṭhan vatsasyamātaraḥ sanīḷāḥ |
ṛtasya sānāvadhi cakramāṇārihanti madhvo amṛtasya vāṇīḥ ||
jānanto rūpamakṛpanta viprā mṛghasya ghoṣaṃ mahiṣasya highman |
ṛtena yanto adhi sindhumasthurigvedadad ghandharigvedaoamṛtāni nāma ||
apsarā jāramupasiṣmiyāṇā yoṣā bibharti parame vyoman |
carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyayesa venaḥ ||
nāke suparṇamupa yat patantaṃ hṛdā venanto abhyacakṣatatvā |
hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonauśakunaṃ bhuraṇyum ||
ūrdhvo ghandharigvedao adhi nāke asthāt pratyaṃ citrā bibhradasyāyudhāni |
vasāno atkaṃ surabhiṃ dṛśe kaṃ svarṇanāma janata priyāṇi ||
drapsaḥ samudramabhi yajjighāti paśyan ghṛdhrasya cakṣasāvidharman |
bhānuḥ śukreṇa śociṣā cakānastṛtīye cakrerajasi priyāṇi ||


Next: Hymn 124