The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 112


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 112

इन्द्र पिब परतिकामं सुतस्य परातःसावस्तव हिपूर्वपीतिः |
हर्षस्व हन्तवे शूर शत्रूनुक्थेभिष टेवीर्या पर बरवाम ||
यस्ते रथो मनसो जवीयानेन्द्र तेन सोमपेयाय याहि |
तूयमा ते हरयः पर दरवन्तु येभिर्यासि वर्षभिर्मन्दमानः ||
हरित्वता वर्चसा सूर्यस्य शरेष्ठै रूपैस्तन्वंस्पर्शयस्व |
अस्माभिरिन्द्र सखिभिर्हुवानः सध्रीचीनोमादयस्वा निषद्य ||
यस्य तयत ते महिमानं मदेष्विमे मही रोदसीनाविविक्ताम |
तदोक आ हरिभिरिन्द्र युक्तैः परियेभिर्याहि परियमन्नमछ ||
यस्य शश्वत पपिवानिन्द्र शत्रूननानुक्र्त्या रण्याचकर्थ |
स ते पुरन्धिं तविषीमियर्ति स ते मदायसुत इन्द्र सोमः ||
इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो |
पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्तिदेवाः ||
वि हि तवामिन्द्र पुरुधा जनासो हितप्रयसो वर्षभह्वयन्ते |
अस्माकं ते मधुमत्तमानीमा भुवन सवना तेषुहर्य ||
पर त इन्द्र पूर्व्याणि पर नूनं वीर्या वोचं परथमाक्र्तानि |
सतीनमन्युरश्रथायो अद्रिं सुवेदनामक्र्णोर्ब्रह्मणे गाम ||
नि षु सीद गणपते गणेषु तवामाहुर्विप्रतमंकवीनाम |
न रते तवत करियते किं चनारे महामर्कंमघवञ्चित्रमर्च ||
अभिख्या नो मघवन नाधमानान सखे बोधि वसुपतेसखीनाम |
रणं कर्धि रणक्र्त सत्यशुष्माभक्ते चिदाभजा राये अस्मान ||

indra piba pratikāmaṃ sutasya prātaḥsāvastava hipūrigvedaapītiḥ |
harṣasva hantave śūra śatrūnukthebhiṣ ṭevīryā pra bravāma ||
yaste ratho manaso javīyānendra tena somapeyāya yāhi |
tūyamā te harayaḥ pra dravantu yebhiryāsi vṛṣabhirmandamānaḥ ||
haritvatā varcasā sūryasya śreṣṭhai rūpaistanvaṃsparśayasva |
asmābhirindra sakhibhirhuvānaḥ sadhrīcīnomādayasvā niṣadya ||
yasya tyat te mahimānaṃ madeṣvime mahī rodasīnāviviktām |
tadoka ā haribhirindra yuktaiḥ priyebhiryāhi priyamannamacha ||
yasya śaśvat papivānindra śatrūnanānukṛtyā raṇyācakartha |
sa te purandhiṃ taviṣīmiyarti sa te madāyasuta indra somaḥ ||
idaṃ te pātraṃ sanavittamindra pibā somamenā śatakrato |
pūrṇa āhāvo madirasya madhvo yaṃ viśva idabhiharyantidevāḥ ||
vi hi tvāmindra purudhā janāso hitaprayaso vṛṣabhahvayante |
asmākaṃ te madhumattamānīmā bhuvan savanā teṣuharya ||
pra ta indra pūrigvedayāṇi pra nūnaṃ vīryā vocaṃ prathamākṛtāni |
satīnamanyuraśrathāyo adriṃ suvedanāmakṛṇorbrahmaṇe ghām ||
ni ṣu sīda ghaṇapate ghaṇeṣu tvāmāhurigvedapratamaṃkavīnām |
na ṛte tvat kriyate kiṃ canāre mahāmarkaṃmaghavañcitramarca ||
abhikhyā no maghavan nādhamānān sakhe bodhi vasupatesakhīnām |
raṇaṃ kṛdhi raṇakṛt satyaśuṣmābhakte cidābhajā rāye asmān ||


Next: Hymn 113