The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 103


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 103

आशुः शिशानो वर्षभो न भीमो घनाघनः कषोभणश्चर्षणीनाम |
संक्रन्दनो.अनिमिष एकवीरः शतं सेनाजयत साकमिन्द्रः ||
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेनध्र्ष्णुना |
तदिन्द्रेण जयत तत सहध्वं युधो नरैषुहस्तेन वर्ष्णा ||
स इषुहस्तैः स निषङगिभिर्वशी संस्रष्टा स युधैन्द्रो गणेन |
संस्र्ष्टजित सोमपा बाहुशर्ध्युग्रधन्वाप्रतिहिताभिरस्ता ||
बर्हस्पते परि दीया रथेन रक्षोहामित्रानपबाधमानः |
परभञ्जन सेनाः परम्र्णो युधा जयन्नस्माकमेध्यविता रथानाम ||
बलविज्ञाय सथविरः परवीरः सहस्वान वाजी सहमानौग्रः |
अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमातिष्ठ गोवित ||
गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म परम्र्णन्तमोजसा |
इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनुसं रभध्वम ||
अभि गोत्राणि सहसा गाहमानो.अदयो वीरः शतमन्युरिन्द्रः |
दुश्च्यवनः पर्तनाषाळ अयुध्यो.अस्माकं सेनावतु पर युत्सु ||
इन्द्र आसां नेता बर्हस्पतिर्दक्षिणा यज्ञः पुर एतुसोमः |
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतोयन्त्वग्रम ||
इन्द्रस्य वर्ष्णो वरुणस्य राज्ञ आदित्यानां मरुतांशर्ध उग्रम |
महामनसां भुवनच्यवानां घोषोदेवानां जयतामुदस्थात ||
उद धर्षय मघवन्नायुधान्युत सत्वनां मामकानाम्मनांसि |
उद वर्त्रहन वाजिनां वाजिनान्युद रथानांजयतां यन्तु घोषाः ||
अस्माकमिन्द्रः सम्र्तेषु धवजेष्वस्माकं या इषवस्ताजयन्तु |
अस्माकं वीरा उत्तरे भवन्त्वस्मानु देवा अवताहवेषु ||
अमीषां चित्तं परतिलोभयन्ती गर्हाणाङगान्यप्वे परेहि |
अभि परेहि निर्दह हर्त्सु शोकैरन्धेनामित्रास्तमसासचन्ताम ||
परेता जयता नर इन्द्रो वः शर्म यछतु |
उग्रा वः सन्तुबाहवो.अनाध्र्ष्या यथासथ ||

āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaścarṣaṇīnām |
saṃkrandano.animiṣa ekavīraḥ śataṃ senāajayat sākamindraḥ ||
saṃkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanenadhṛṣṇunā |
tadindreṇa jayata tat sahadhvaṃ yudho naraiṣuhastena vṛṣṇā ||
sa iṣuhastaiḥ sa niṣaṅghibhirigvedaaśī saṃsraṣṭā sa yudhaindro ghaṇena |
saṃsṛṣṭajit somapā bāhuśardhyughradhanvāpratihitābhirastā ||
bṛhaspate pari dīyā rathena rakṣohāmitrānapabādhamānaḥ |
prabhañjan senāḥ pramṛṇo yudhā jayannasmākamedhyavitā rathānām ||
balavijñāya sthaviraḥ pravīraḥ sahasvān vājī sahamānaughraḥ |
abhivīro abhisatvā sahojā jaitramindra rathamātiṣṭha ghovit ||
ghotrabhidaṃ ghovidaṃ vajrabāhuṃ jayantamajma pramṛṇantamojasā |
imaṃ sajātā anu vīrayadhvamindraṃ sakhāyo anusaṃ rabhadhvam ||
abhi ghotrāṇi sahasā ghāhamāno.adayo vīraḥ śatamanyurindraḥ |
duścyavanaḥ pṛtanāṣāḷ ayudhyo.asmākaṃ senāavatu pra yutsu ||
indra āsāṃ netā bṛhaspatirdakṣiṇā yajñaḥ pura etusomaḥ |
devasenānāmabhibhañjatīnāṃ jayantīnāṃ marutoyantvaghram ||
indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃśardha ughram |
mahāmanasāṃ bhuvanacyavānāṃ ghoṣodevānāṃ jayatāmudasthāt ||
ud dharṣaya maghavannāyudhānyut satvanāṃ māmakānāmmanāṃsi |
ud vṛtrahan vājināṃ vājinānyud rathānāṃjayatāṃ yantu ghoṣāḥ ||
asmākamindraḥ samṛteṣu dhvajeṣvasmākaṃ yā iṣavastājayantu |
asmākaṃ vīrā uttare bhavantvasmānu devā avatāhaveṣu ||
amīṣāṃ cittaṃ pratilobhayantī ghṛhāṇāṅghānyapve parehi |
abhi prehi nirdaha hṛtsu śokairandhenāmitrāstamasāsacantām ||
pretā jayatā nara indro vaḥ śarma yachatu |
ughrā vaḥ santubāhavo.anādhṛṣyā yathāsatha ||


Next: Hymn 104