The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 98


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 98

बर्हस्पते परति मे देवतामिहि मित्रो वा यद वरुणो वासिपूषा |
आदित्यैर्वा यद वसुभिर्मरुत्वान स पर्जन्यंशन्तनवे वर्षाय ||
आ देवो दूतो अजिरश्चिकित्वान तवद देवापे अभि मामगछत |
परतीचीनः परति मामा वव्र्त्स्व दधामि ते दयुमतींवाचमासन ||
अस्मे धेहि दयुमतीं वाचमासन बर्हस्पते अनमीवामिषिराम |
यया वर्ष्टिं शन्तनवे वनाव दिवो दरप्सोमधुमाना विवेश ||
आ नो दरप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथंसहस्रम |
नि षीद होत्रं रतुथा यजस्व देवान देवापेहविषा सपर्य ||
आर्ष्टिषेणो होत्रं रषिर्निषीदन देवापिर्देवसुमतिंचिकित्वान |
स उत्तरस्मादधरं समुद्रमपो दिव्या अस्र्जद्वर्ष्या अभि ||
अस्मिन समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निव्र्ता अतिष्ठन |
ता अद्रवन्नार्ष्टिषेणेन सर्ष्टा देवापिना परेषिताम्र्क्षिणीषु ||
यद देवापिः शन्तनवे पुरोहितो होत्राय वर्तः कर्पयन्नदीधेत |
देवश्रुतं वर्ष्टिवनिं रराणो बर्हस्पतिर्वाचमस्मा अयछत ||
यं तवा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यःसमीधे |
विश्वेभिर्देवैरनुमद्यमानः पर पर्जन्यमीरया वर्ष्टिमन्तम ||
तवां पूर्व रषयो गीर्भिरायन तवामध्वरेषु पुरुहूतविश्वे |
सहस्राण्यधिरथान्यस्मे आ नो यज्ञंरोहिदश्वोप याहि ||
एतान्यग्ने नवतिर्नव तवे आहुतान्यधिरथा सहस्र |
तेभिर्वर्धस्व तन्वः शूर पूर्वीर्दिवो नो वर्ष्टिमिषितोरिरीहि ||
एतान्यग्ने नवतिं सहस्रा सं पर यछ वर्ष्ण इन्द्रायभागम |
विद्वान पथ रतुशो देवयानानप्यौलानं दिविदेवेषु धेहि ||
अग्ने बाधस्व वि मर्धो वि दुर्गहापामीवामपरक्षांसि सेध |
अस्मात समुद्राद बर्हतो दिवो नो.अपाम्भूमानमुप नः सर्जेह ||

bṛhaspate prati me devatāmihi mitro vā yad varuṇo vāsipūṣā |
ādityairigvedaā yad vasubhirmarutvān sa parjanyaṃśantanave vṛṣāya ||
ā devo dūto ajiraścikitvān tvad devāpe abhi māmaghachat |
pratīcīnaḥ prati māmā vavṛtsva dadhāmi te dyumatīṃvācamāsan ||
asme dhehi dyumatīṃ vācamāsan bṛhaspate anamīvāmiṣirām |
yayā vṛṣṭiṃ śantanave vanāva divo drapsomadhumānā viveśa ||
ā no drapsā madhumanto viśantvindra dehyadhirathaṃsahasram |
ni ṣīda hotraṃ ṛtuthā yajasva devān devāpehaviṣā saparya ||
ārṣṭiṣeṇo hotraṃ ṛṣirniṣīdan devāpirdevasumatiṃcikitvān |
sa uttarasmādadharaṃ samudramapo divyā asṛjadvarṣyā abhi ||
asmin samudre adhyuttarasminnāpo devebhirnivṛtā atiṣṭhan |
tā adravannārṣṭiṣeṇena sṛṣṭā devāpinā preṣitāmṛkṣiṇīṣu ||
yad devāpiḥ śantanave purohito hotrāya vṛtaḥ kṛpayannadīdhet |
devaśrutaṃ vṛṣṭivaniṃ rarāṇo bṛhaspatirigvedaācamasmā ayachat ||
yaṃ tvā devāpiḥ śuśucāno aghna ārṣṭiṣeṇo manuṣyaḥsamīdhe |
viśvebhirdevairanumadyamānaḥ pra parjanyamīrayā vṛṣṭimantam ||
tvāṃ pūrigvedaa ṛṣayo ghīrbhirāyan tvāmadhvareṣu puruhūtaviśve |
sahasrāṇyadhirathānyasme ā no yajñaṃrohidaśvopa yāhi ||
etānyaghne navatirnava tve āhutānyadhirathā sahasra |
tebhirigvedaardhasva tanvaḥ śūra pūrigvedaīrdivo no vṛṣṭimiṣitorirīhi ||
etānyaghne navatiṃ sahasrā saṃ pra yacha vṛṣṇa indrāyabhāgham |
vidvān patha ṛtuśo devayānānapyaulānaṃ divideveṣu dhehi ||
aghne bādhasva vi mṛdho vi durghahāpāmīvāmaparakṣāṃsi sedha |
asmāt samudrād bṛhato divo no.apāmbhūmānamupa naḥ sṛjeha ||


Next: Hymn 99