The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 86


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 86

वि हि सोतोरस्र्क्षत नेन्द्रं देवममंसत |
यत्रामदद्व्र्षाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्रौत्तरः ||
परा हीन्द्र धावसि वर्षाकपेरति वयथिः |
नो अह परविन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः ||
किमयं तवां वर्षाकपिश्चकार हरितो मर्गः |
यस्मािरस्यसीदु नवर्यो वा पुष्टिमद वसु विश्वस्मादिन्द्रौत्तरः ||
यमिमं तवं वर्षाकपिं परियमिन्द्राभिरक्षसि |
शवा नवस्य जम्भिसअदपि कर्णे वरहयुर्विश्वस्मदिन्द्र उत्तरः ||
परिया तष्टानि मे कपिर्व्यक्ता वयदूदुषत |
शिरो नवस्य राविषं न सुगं दुष्क्र्ते भुवं विश्वस्मादिन्द्रौत्तरः ||
न मत सत्री सुभसत्तरा न सुयाशुतरा भुवत |
न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्रौत्तरः ||
उवे अम्ब सुलाभिके यथेवाङग भविष्यति |
भसन मे अम्बसक्थि मे शिरो मे वीव हर्ष्यति विश्वस्मादिन्द्र उत्तरः ||
किं सुबाहो सवङगुरे पर्थुष्टो पर्थुजाघने |
किं शूरपत्निनस्त्वमभ्यमीषि वर्षाकपिं विश्वस्मादिन्द्र उत्तरः ||
अवीरामिव मामयं शरारुरभि मन्यते |
उताहमस्मिवीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ||
संहोत्रं सम पुरा नारी समनं वाव गछति |
वेधार्तस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः ||
इन्द्राणीमासु नारिषु सुभगामहमश्रवम |
नह्यस्यापरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ||
नाहमिन्द्राणि रारण सख्युर्व्र्षाकपेरते |
यस्येदमप्यं हविः परियं देवेषु गछति विश्वस्मादिन्द्रौत्तरः ||
वर्षाकपायि रेवति सूपुत्र आदु सुस्नुषे |
घसत त इन्द्रौक्षणः परियं काचित्करं हविर्विश्वस्मादिन्द्रौत्तरः ||
उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंशतिम |
उताहमद्मि पीव इदुभा कुक्षी पर्णन्ति मे विश्वस्मादिन्द्रौत्तरः ||
वर्षभो न तिग्मश्र्ङगो.अन्तर्यूथेषु रोरुवत |
मन्थस्तैन्द्र शं हर्दे यं ते सुनोति भावयुर्विश्वस्मादिन्द्रौत्तरः ||
न सेशे यस्य रम्बते.अन्तरा सक्थ्या कप्र्त |
सेदीशेयस्य रोमशं निषेदुषो विज्र्म्भते विश्वस्मादिन्द्रौत्तरः ||
न सेशे यस्य रोमशं निषेदुषो विज्र्म्भते |
सेदीशेयस्य रम्बते.अन्तरा सक्थ्या कप्र्द विश्वस्मादिन्द्रौत्तरः ||
अयमिन्द्र वर्षाकपिः परस्वन्तं हतं विदत |
असिंसूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ||
अयमेमि विचाकशद विचिन्वन दासमार्यम |
पिबामिपाकसुत्वनो.अभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ||
धन्व च यत कर्न्तत्रं च कति सवित ता वि योजना |
नेदीयासो वर्षाकपे.अस्तमेहि गर्हानुप विश्वस्मादिन्द्रौत्तरह ||
पुनरेहि वर्षाकपे सुविता कल्पयावहै |
य एषस्वप्ननंशनो.अस्तमेषि पथ पुनर्विश्वस्मादिन्द्रौत्तरः ||
यदुदञ्चो वर्षाकपे गर्हमिन्द्राजगन्तन |
कव सय पुल्वघोम्र्गः कमगञ जनयोपनो विश्वस्मादिन्द्र उत्तरः ||
पर्शुर्ह नाम मानवि साकं ससूव विंश तिम |
भद्रम्भल तयस्या अभूद यस्या उदरममयद विश्वस्मादिन्द्रौत्तरः ||

vi hi sotorasṛkṣata nendraṃ devamamaṃsata |
yatrāmadadvṛṣākapiraryaḥ puṣṭeṣu matsakhā viśvasmādindrauttaraḥ ||
parā hīndra dhāvasi vṛṣākaperati vyathiḥ |
no aha pravindasyanyatra somapītaye viśvasmādindra uttaraḥ ||
kimayaṃ tvāṃ vṛṣākapiścakāra harito mṛghaḥ |
yasmāirasyasīdu nvaryo vā puṣṭimad vasu viśvasmādindrauttaraḥ ||
yamimaṃ tvaṃ vṛṣākapiṃ priyamindrābhirakṣasi |
śvā nvasya jambhisadapi karṇe varahayurigvedaśvasmadindra uttaraḥ ||
priyā taṣṭāni me kapirigvedayaktā vyadūduṣat |
śiro nvasya rāviṣaṃ na sughaṃ duṣkṛte bhuvaṃ viśvasmādindrauttaraḥ ||
na mat strī subhasattarā na suyāśutarā bhuvat |
na matpraticyavīyasī na sakthyudyamīyasī viśvasmādindrauttaraḥ ||
uve amba sulābhike yathevāṅgha bhaviṣyati |
bhasan me ambasakthi me śiro me vīva hṛṣyati viśvasmādindra uttaraḥ ||
kiṃ subāho svaṅghure pṛthuṣṭo pṛthujāghane |
kiṃ śūrapatninastvamabhyamīṣi vṛṣākapiṃ viśvasmādindra uttaraḥ ||
avīrāmiva māmayaṃ śarārurabhi manyate |
utāhamasmivīriṇīndrapatnī marutsakhā viśvasmādindra uttaraḥ ||
saṃhotraṃ sma purā nārī samanaṃ vāva ghachati |
vedhāṛtasya vīriṇīndrapatnī mahīyate viśvasmādindra uttaraḥ ||
indrāṇīmāsu nāriṣu subhaghāmahamaśravam |
nahyasyāaparaṃ cana jarasā marate patirigvedaśvasmādindra uttaraḥ ||
nāhamindrāṇi rāraṇa sakhyurigvedaṛṣākaperte |
yasyedamapyaṃ haviḥ priyaṃ deveṣu ghachati viśvasmādindrauttaraḥ ||
vṛṣākapāyi revati sūputra ādu susnuṣe |
ghasat ta indraukṣaṇaḥ priyaṃ kācitkaraṃ havirigvedaśvasmādindrauttaraḥ ||
ukṣṇo hi me pañcadaśa sākaṃ pacanti viṃśatim |
utāhamadmi pīva idubhā kukṣī pṛṇanti me viśvasmādindrauttaraḥ ||
vṛṣabho na tighmaśṛṅgho.antaryūtheṣu roruvat |
manthastaindra śaṃ hṛde yaṃ te sunoti bhāvayurigvedaśvasmādindrauttaraḥ ||
na seśe yasya rambate.antarā sakthyā kapṛt |
sedīśeyasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmādindrauttaraḥ ||
na seśe yasya romaśaṃ niṣeduṣo vijṛmbhate |
sedīśeyasya rambate.antarā sakthyā kapṛd viśvasmādindrauttaraḥ ||
ayamindra vṛṣākapiḥ parasvantaṃ hataṃ vidat |
asiṃsūnāṃ navaṃ carumādedhasyāna ācitaṃ viśvasmādindra uttaraḥ ||
ayamemi vicākaśad vicinvan dāsamāryam |
pibāmipākasutvano.abhi dhīramacākaśaṃ viśvasmādindra uttaraḥ ||
dhanva ca yat kṛntatraṃ ca kati svit tā vi yojanā |
nedīyāso vṛṣākape.astamehi ghṛhānupa viśvasmādindrauttarah ||
punarehi vṛṣākape suvitā kalpayāvahai |
ya eṣasvapnanaṃśano.astameṣi patha punarigvedaśvasmādindrauttaraḥ ||
yadudañco vṛṣākape ghṛhamindrājaghantana |
kva sya pulvaghomṛghaḥ kamaghañ janayopano viśvasmādindra uttaraḥ ||
parśurha nāma mānavi sākaṃ sasūva viṃśa tim |
bhadrambhala tyasyā abhūd yasyā udaramamayad viśvasmādindrauttaraḥ ||


Next: Hymn 87