The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 85


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 85

सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता दयौः |
रतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि शरितः ||
सोमेनादित्या बलिनः सोमेन पर्थिवी मही |
अथोनक्षत्राणामेषामुपस्थे सोम आहितः ||
सोमं मन्यते पपिवन यत सम्पिंषन्त्योषधिम |
सोमं यम्ब्रह्माणो विदुर्न तस्याश्नाति कश्चन ||
आछद्विधानैर्गुपितो बार्हतैः सोम रक्षितः |
गरव्णामिच्छ्र्ण्वन तिष्ठसि न ते अश्नाति पार्थिवः ||
यत तवा देव परपिबन्ति तत आ पयायसे पुनः |
वायुःसोमस्य रक्षिता समानां मास आक्र्तिः ||
रैभ्यासीदनुदेयी नाराशंसि नयोचनी |
सूर्यायाभद्रमिद वासो गाथयैति परिष्क्र्तम ||
चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम |
दयौर्भूमिःकोश आसीद यदयात सूर्या पतिम ||
सतोमा आसन परतिधयः कुरिरं छन्द ओपशः |
सूर्यायाश्विना वराग्निरासीत पुरोगवः ||
सोमो वधूयुरभवदश्विनास्तामुभा वरा |
सूर्यांयत पत्ये शंसन्तीं मनसा सविताददात ||
मनो अस्या अन आसीद दयौरासीदुत छदिः |
शुक्रावनड्वाहवास्तां यदयात सूर्या बर्हम ||
रक्सामाभ्यामभिहितौ गावौ ते सामनावितः |
शरोत्रं तेचक्रे आस्तां दिवि पन्थाश्चराचारः ||
शुची ते चक्रे यात्या वयानो अक्ष आहतः |
अनोमनस्मयं सूर्यारोहत परयति पतिम ||
सूर्याया वहतुः परागात सविता यमवास्र्जत |
अघासुहन्यन्ते गावो.अर्जुन्योः पर्युह्यते ||
यदश्विना पर्छमानावयातं तरिचक्रेण वहतुंसूर्यायाः |
विश्वे देवा अनु तद वामजानन पुत्रःपितरावव्र्णीत पूषा ||
यदयातं शुभस पती वरेयं सूर्यामुप |
कवैकंचक्रं वामासीत कव देष्ट्राय तस्थथुः ||
दवे ते चक्रे सूर्ये बरह्माण रतुथ विदुः |
अथैकंचक्रं यद गुहा तदद्धातय इद विदुः ||
सूर्यायै देवेभ्यो मित्राय वरुणाय च |
ये भूतस्यप्रचेतस इदं तेभ्यो.अकरं नमः ||
पूर्वापरं चरतो माययैतौ शिशू करिळन्तौ परि यतोध्वरम |
विश्वान्यन्यो भुवनाभिचष्ट रतुन्रन्योविदधज्जायते पुनः ||
नवो-नवो भवति जायमानो.अह्नां केतुरुषसामेत्यग्रम |
भागं देवेभ्यो वि दधात्यायन पर चन्द्रमास्तिरतेदीर्घमयुः ||
सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुव्र्तंसुचक्रम |
आ रोह सूर्ये अम्र्तस्य लोकं सयोनं पत्ये वहतुंक्र्णुष्व ||
उदीर्ष्वातः पतिवती हयेषा विश्वावसुं नमसागीर्भिरीळे |
अन्यामिछ पित्र्षदं वयक्तां स ते भागोजनुषा तस्य विद्धि ||
उदीर्ष्वातो विश्वावसो नमसेळा महे तवा |
अन्यामिछप्रफर्व्यं सं जायां पत्या सर्ज ||
अन्र्क्षरा रजवः सन्तु पन्था येभिः सखायो यन्ति नोवरेयम |
समर्यमा सं भगो नो निनीयात सं जस्पत्यंसुयममस्तु देवाः ||
पर तवा मुञ्चामि वरुणस्य पाशाद येन तवाबध्नात सवितासुशेवः |
रतस्य योनौ सुक्र्तस्य लोके.अरिष्टां तवा सहपत्या दधामि ||
परेतो मुञ्चामि नामुतः सुबद्धाममुतस करम |
यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ||
पूषा तवेतो नयतु हस्तग्र्ह्याश्विना तवा पर वहतांरथेन |
गर्हान गछ गर्हपत्नी यथासो वशिनी तवंविदथमा वदासि ||
इह परियं परजया ते सं रध्यतामस्मिन गर्हे गार्हपत्यायजाग्र्हि |
एना पत्या तन्वं सं सर्जस्वाधा जिव्री विदथमा वदाथः ||
नीललोहितं भवति कर्त्यासक्तिर्व्यज्यते |
एधन्ते अस्याज्ञातयः पतिर्बन्धेषु बध्यते ||
परा देहि शामुल्यं बरह्मभ्यो वि भजा वसु |
कर्त्यैषापद्वती भूत्व्या जाया विशते पतिम ||
अश्रीरा तनूर्भवति रुशती पापयामुया |
पतिर्यद्वध्वो वाससा सवमङगमभिधित्सते ||
ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनादनु |
पुनस्तान यज्ञिया देवा नयन्तु यत आगताः ||
मा विदन परिपन्थिनो य आसीदन्ति दम्पती |
सुगेभिर्दुर्गमतीतामप दरान्त्वरातयः ||
सुमङगलीरियं वधूरिमां समेत पश्यत |
सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन ||
तर्ष्टमेतत कटुकमेतदपाष्ठवद विषवन नैतदत्तवे |
सूर्यां यो बरह्मा विद्यात स इद वाधूयमर्हति ||
आशसनं विशसनमथो अधिविकर्तनम |
सूर्यायः पश्यरूपाणि तानि बरह्मा तु शुन्धति ||
गर्भ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः |
भगो अर्यमा सविता पुरन्धिर्मह्यं तवादुर्गार्हपत्याय देवाः ||
तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्यावपन्ति |
या न ऊरू उशती विश्रयाते यस्यामुशन्तःप्रहराम शेपम ||
तुभ्यमग्रे पर्यवहन सूर्यां वहतुना सह |
पुनःपतिभ्यो जायां दा अग्ने परजया सह ||
पुनः पत्नीमग्निरदादायुषा सह वर्चसा |
दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम ||
सोमः परथमो विविदे गन्धर्वो विविद उत्तरः |
तर्तीयोग्निष टे पतिस्तुरीयस्ते मनुष्यजाः ||
सोमो ददद गन्धर्वाय गन्धर्वो दददग्नये |
रयिं चपुत्रांश्चादादग्निर्मह्यमथो इमाम ||
इहैव सतं मा वि यौष्टं विश्वमायुर्व्यश्नुतम |
कॄळन्तौ पुत्रैर्नप्त्र्भिर्मोदमानौ सवे गर्हे ||
आ नः परजां हनयतु परजापतिराजरसाय समनक्त्वर्यमा |
अदुर्मङगलीः पतिलोकमा विश शं नो भवद्विपदे शं चतुष्पदे ||
अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाःसुवर्चाः |
वीरसूर्देवकामा सयोना शं नो भव दविपदेशं चतुष्पदे ||
इमां तवमिन्द्र मीढ्वः सुपुत्रां सुभगां कर्णु |
दशास्यां पुत्राना धेहि पतिमेकादशं कर्धि ||
सम्राज्ञी शवशुरे भव सम्राज्ञी शवश्र्वां भव |
ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देव्र्षु ||
समञ्जन्तु विश्वे देवाः समापो हर्दयानि नौ |
सम्मातरिश्वा सं धाता समु देष्ट्री दधातु नौ ||

satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ |
ṛtenādityāstiṣṭhanti divi somo adhi śritaḥ ||
somenādityā balinaḥ somena pṛthivī mahī |
athonakṣatrāṇāmeṣāmupasthe soma āhitaḥ ||
somaṃ manyate papivan yat sampiṃṣantyoṣadhim |
somaṃ yambrahmāṇo vidurna tasyāśnāti kaścana ||
āchadvidhānairghupito bārhataiḥ soma rakṣitaḥ |
ghravṇāmicchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ ||
yat tvā deva prapibanti tata ā pyāyase punaḥ |
vāyuḥsomasya rakṣitā samānāṃ māsa ākṛtiḥ ||
raibhyāsīdanudeyī nārāśaṃsi nyocanī |
sūryāyābhadramid vāso ghāthayaiti pariṣkṛtam ||
cittirā upabarhaṇaṃ cakṣurā abhyañjanam |
dyaurbhūmiḥkośa āsīd yadayāt sūryā patim ||
stomā āsan pratidhayaḥ kuriraṃ chanda opaśaḥ |
sūryāyāaśvinā varāghnirāsīt puroghavaḥ ||
somo vadhūyurabhavadaśvināstāmubhā varā |
sūryāṃyat patye śaṃsantīṃ manasā savitādadāt ||
mano asyā ana āsīd dyaurāsīduta chadiḥ |
śukrāvanaḍvāhavāstāṃ yadayāt sūryā bṛham ||
ṛksāmābhyāmabhihitau ghāvau te sāmanāvitaḥ |
śrotraṃ tecakre āstāṃ divi panthāścarācāraḥ ||
śucī te cakre yātyā vyāno akṣa āhataḥ |
anomanasmayaṃ sūryārohat prayati patim ||
sūryāyā vahatuḥ prāghāt savitā yamavāsṛjat |
aghāsuhanyante ghāvo.arjunyoḥ paryuhyate ||
yadaśvinā pṛchamānāvayātaṃ tricakreṇa vahatuṃsūryāyāḥ |
viśve devā anu tad vāmajānan putraḥpitarāvavṛṇīta pūṣā ||
yadayātaṃ śubhas patī vareyaṃ sūryāmupa |
kvaikaṃcakraṃ vāmāsīt kva deṣṭrāya tasthathuḥ ||
dve te cakre sūrye brahmāṇa ṛtutha viduḥ |
athaikaṃcakraṃ yad ghuhā tadaddhātaya id viduḥ ||
sūryāyai devebhyo mitrāya varuṇāya ca |
ye bhūtasyapracetasa idaṃ tebhyo.akaraṃ namaḥ ||
pūrigvedaāparaṃ carato māyayaitau śiśū kriḷantau pari yatoadhvaram |
viśvānyanyo bhuvanābhicaṣṭa ṛtunranyovidadhajjāyate punaḥ ||
navo-navo bhavati jāyamāno.ahnāṃ keturuṣasāmetyaghram |
bhāghaṃ devebhyo vi dadhātyāyan pra candramāstiratedīrghamayuḥ ||
sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃsucakram |
ā roha sūrye amṛtasya lokaṃ syonaṃ patye vahatuṃkṛṇuṣva ||
udīrṣvātaḥ pativatī hyeṣā viśvāvasuṃ namasāghīrbhirīḷe |
anyāmicha pitṛṣadaṃ vyaktāṃ sa te bhāghojanuṣā tasya viddhi ||
udīrṣvāto viśvāvaso namaseḷā mahe tvā |
anyāmichaprapharigvedayaṃ saṃ jāyāṃ patyā sṛja ||
anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti novareyam |
samaryamā saṃ bhagho no ninīyāt saṃ jaspatyaṃsuyamamastu devāḥ ||
pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitāsuśevaḥ |
ṛtasya yonau sukṛtasya loke.ariṣṭāṃ tvā sahapatyā dadhāmi ||
preto muñcāmi nāmutaḥ subaddhāmamutas karam |
yatheyamindra mīḍhvaḥ suputrā subhaghāsati ||
pūṣā tveto nayatu hastaghṛhyāśvinā tvā pra vahatāṃrathena |
ghṛhān ghacha ghṛhapatnī yathāso vaśinī tvaṃvidathamā vadāsi ||
iha priyaṃ prajayā te saṃ ṛdhyatāmasmin ghṛhe ghārhapatyāyajāghṛhi |
enā patyā tanvaṃ saṃ sṛjasvādhā jivrī vidathamā vadāthaḥ ||
nīlalohitaṃ bhavati kṛtyāsaktirigvedayajyate |
edhante asyājñātayaḥ patirbandheṣu badhyate ||
parā dehi śāmulyaṃ brahmabhyo vi bhajā vasu |
kṛtyaiṣāpadvatī bhūtvyā jāyā viśate patim ||
aśrīrā tanūrbhavati ruśatī pāpayāmuyā |
patiryadvadhvo vāsasā svamaṅghamabhidhitsate ||
ye vadhvaścandraṃ vahatuṃ yakṣmā yanti janādanu |
punastān yajñiyā devā nayantu yata āghatāḥ ||
mā vidan paripanthino ya āsīdanti dampatī |
sughebhirdurghamatītāmapa drāntvarātayaḥ ||
sumaṅghalīriyaṃ vadhūrimāṃ sameta paśyata |
saubhāghyamasyai dattvāyāthāstaṃ vi paretana ||
tṛṣṭametat kaṭukametadapāṣṭhavad viṣavan naitadattave |
sūryāṃ yo brahmā vidyāt sa id vādhūyamarhati ||
āśasanaṃ viśasanamatho adhivikartanam |
sūryāyaḥ paśyarūpāṇi tāni brahmā tu śundhati ||
ghṛbhṇāmi te saubhaghatvāya hastaṃ mayā patyā jaradaṣṭiryathāsaḥ |
bhagho aryamā savitā purandhirmahyaṃ tvādurghārhapatyāya devāḥ ||
tāṃ pūṣañchivatamāmerayasva yasyāṃ bījaṃ manuṣyāvapanti |
yā na ūrū uśatī viśrayāte yasyāmuśantaḥpraharāma śepam ||
tubhyamaghre paryavahan sūryāṃ vahatunā saha |
punaḥpatibhyo jāyāṃ dā aghne prajayā saha ||
punaḥ patnīmaghniradādāyuṣā saha varcasā |
dīrghāyurasyā yaḥ patirjīvāti śaradaḥ śatam ||
somaḥ prathamo vivide ghandharigvedao vivida uttaraḥ |
tṛtīyoaghniṣ ṭe patisturīyaste manuṣyajāḥ ||
somo dadad ghandharigvedaāya ghandharigvedao dadadaghnaye |
rayiṃ caputrāṃścādādaghnirmahyamatho imām ||
ihaiva staṃ mā vi yauṣṭaṃ viśvamāyurigvedayaśnutam |
kṝḷantau putrairnaptṛbhirmodamānau sve ghṛhe ||
ā naḥ prajāṃ hanayatu prajāpatirājarasāya samanaktvaryamā |
adurmaṅghalīḥ patilokamā viśa śaṃ no bhavadvipade śaṃ catuṣpade ||
aghoracakṣurapatighnyedhi śivā paśubhyaḥ sumanāḥsuvarcāḥ |
vīrasūrdevakāmā syonā śaṃ no bhava dvipadeśaṃ catuṣpade ||
imāṃ tvamindra mīḍhvaḥ suputrāṃ subhaghāṃ kṛṇu |
daśāsyāṃ putrānā dhehi patimekādaśaṃ kṛdhi ||
samrājñī śvaśure bhava samrājñī śvaśrigvedaāṃ bhava |
nanāndari samrājñī bhava samrājñī adhi devṛṣu ||
samañjantu viśve devāḥ samāpo hṛdayāni nau |
sammātariśvā saṃ dhātā samu deṣṭrī dadhātu nau ||


Next: Hymn 86