The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 82


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 82

चक्षुषः पिता मनसा हि धीरो घर्तमेने अजनन्नन्नमाने |
यदेदन्ता अदद्र्हन्त पूर्व आदिद्द्यावाप्र्थिवी अप्रथेताम ||
विश्वकर्मा विमना आद विहाया धाता विधाता परमोतसन्द्र्क |
तेषामिष्टानि समिषा मदन्ति यत्रासप्तर्षीन पर एकमाहुः ||
यो नः पिता जनिता यो विधाता धामानि वेद भुवनानिविश्वा |
यो देवानां नामधा एक एव तं सम्प्रश्नम्भुवना यन्त्यन्या ||
त आयजन्त दरविणं समस्मा रषयः पूर्वे जरितारो नभूना |
असूर्ते सूर्ते रजसि निषत्ते ये भूतानिसमक्र्ण्वन्निमानि ||
परो दिवा पर एना पर्थिव्या परो देवेभिरसुरैर्यदस्ति |
कं सविद गर्भं परथमं दध्र आपो यत्र देवाःसमपश्यन्त विश्वे ||
तमिद गर्भं परथमं दध्र आपो यत्र देवाःसमगछन्त विश्वे |
अजस्य नाभावध्येकमर्पितंयस्मिन विश्वानि भुवनानि तस्थुः ||
न तं विदाथ य इमा जजानायद युष्माकमन्तरम्बभूव |
नीहारेण पराव्र्ता जल्प्या चासुत्र्प उक्थशासश्चरन्ति ||

cakṣuṣaḥ pitā manasā hi dhīro ghṛtamene ajanannannamāne |
yadedantā adadṛhanta pūrigvedaa ādiddyāvāpṛthivī aprathetām ||
viśvakarmā vimanā ād vihāyā dhātā vidhātā paramotasandṛk |
teṣāmiṣṭāni samiṣā madanti yatrāsaptaṛṣīn para ekamāhuḥ ||
yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāniviśvā |
yo devānāṃ nāmadhā eka eva taṃ sampraśnambhuvanā yantyanyā ||
ta āyajanta draviṇaṃ samasmā ṛṣayaḥ pūrigvedae jaritāro nabhūnā |
asūrte sūrte rajasi niṣatte ye bhūtānisamakṛṇvannimāni ||
paro divā para enā pṛthivyā paro devebhirasurairyadasti |
kaṃ svid gharbhaṃ prathamaṃ dadhra āpo yatra devāḥsamapaśyanta viśve ||
tamid gharbhaṃ prathamaṃ dadhra āpo yatra devāḥsamaghachanta viśve |
ajasya nābhāvadhyekamarpitaṃyasmin viśvāni bhuvanāni tasthuḥ ||
na taṃ vidātha ya imā jajānāyad yuṣmākamantarambabhūva |
nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaścaranti ||


Next: Hymn 83