The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 80


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 80

अग्निः सप्तिं वाजम्भरं ददात्यग्निर्वीरं शरुत्यंकर्मनिष्ठाम |
अग्नी रोदसी वि चरत समञ्जन्नग्निर्नारीं वीरकुक्षिं पुरन्धिम ||
अग्नेरप्नसः समिदस्तु भद्राग्निर्मही रोदसी आ विवेश |
अग्निरेकं चोदयत समत्स्वग्निर्व्र्त्राणि दयते पुरूणि ||
अग्निर्ह तयं जरतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथम |
अग्निरत्रिं घर्म उरुष्यदन्तरग्निर्न्र्मेधम्प्र जयास्र्जत सम ||
अग्निर्दाद दरविणं वीरपेशा अग्निरषिं यः सहस्रासनोति |
अग्निर्दिवि हव्यमा ततानाग्नेर्धामानिविभ्र्ता पुरुत्रा ||
अग्निमुक्थैरषयो वि हवयन्ते.अग्निं नरो यामनिबाधितासः |
अग्निं वयो अन्तरिक्षे पतन्तो.अग्निः सहस्रापरि याति गोनाम ||
अग्निं विश ईळते मानुषीर्या अग्निं मनुषो नहुषो विजाताः |
अग्निर्गान्धर्वीं पथ्यां रतस्याग्नेर्गव्यूतिर्घ्र्त आ निषत्ता ||
अग्नये बरह्म रभवस्ततक्षुरग्निं महामवोचामा सुव्र्क्तिम |
अग्ने पराव जरितारं यविष्ठाग्ने महि दरविणमायजस्व ||

aghniḥ saptiṃ vājambharaṃ dadātyaghnirigvedaīraṃ śrutyaṃkarmaniṣṭhām |
aghnī rodasī vi carat samañjannaghnirnārīṃ vīrakukṣiṃ purandhim ||
aghnerapnasaḥ samidastu bhadrāghnirmahī rodasī ā viveśa |
aghnirekaṃ codayat samatsvaghnirigvedaṛtrāṇi dayate purūṇi ||
aghnirha tyaṃ jarataḥ karṇamāvāghniradbhyo niradahajjarūtham |
aghniratriṃ gharma uruṣyadantaraghnirnṛmedhampra jayāsṛjat sam ||
aghnirdād draviṇaṃ vīrapeśā aghnirṣiṃ yaḥ sahasrāsanoti |
aghnirdivi havyamā tatānāghnerdhāmānivibhṛtā purutrā ||
aghnimukthairṣayo vi hvayante.aghniṃ naro yāmanibādhitāsaḥ |
aghniṃ vayo antarikṣe patanto.aghniḥ sahasrāpari yāti ghonām ||
aghniṃ viśa īḷate mānuṣīryā aghniṃ manuṣo nahuṣo vijātāḥ |
aghnirghāndharigvedaīṃ pathyāṃ ṛtasyāghnerghavyūtirghṛta ā niṣattā ||
aghnaye brahma ṛbhavastatakṣuraghniṃ mahāmavocāmā suvṛktim |
aghne prāva jaritāraṃ yaviṣṭhāghne mahi draviṇamāyajasva ||


Next: Hymn 81