The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 72


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 72

देवानां नु वयं जाना पर वोचाम विपन्यया |
उक्थेषुशस्यमानेषु यः पश्यादुत्तरे युगे ||
बरह्मणस पतिरेता सं कर्मार इवाधमत |
देवानाम्पूर्व्ये युगे.असतः सदजायत ||
देवानां युगे परथमे.असतः सदजायत |
तदाशा अन्वजायन्त तदुत्तानपदस परि ||
भूर्जज्ञ उत्तानपदो भुव आशा अजायन्त |
अदितेर्दक्षोजायत दक्षाद वदितिः परि ||
अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव |
तां देवान्वजायन्त भद्रा अम्र्तबन्धवः ||
यद देवा अदः सलिले सुसंरब्धा अतिष्ठत |
अत्रा वोन्र्त्यतामिव तीव्रो रेणुरपायत ||
यद देवा यतयो यथा भुवनान्यपिन्वत |
अत्रा समुद्रा गूळमा सूर्यमजभर्तन ||
अष्टौ पुत्रासो अदितेर्ये जातास्तन्वस परि |
देवानुपप्रैत सप्तभिः परा मार्ताण्डमास्यत ||
सप्तभिः पुत्रैरदितिरुप परैत पूर्व्यं युगम |
परजायै मर्त्यवे तवत पुनर्मार्ताण्डमाभरत ||

devānāṃ nu vayaṃ jānā pra vocāma vipanyayā |
uktheṣuśasyamāneṣu yaḥ paśyāduttare yughe ||
brahmaṇas patiretā saṃ karmāra ivādhamat |
devānāmpūrigvedaye yughe.asataḥ sadajāyata ||
devānāṃ yughe prathame.asataḥ sadajāyata |
tadāśā anvajāyanta taduttānapadas pari ||
bhūrjajña uttānapado bhuva āśā ajāyanta |
aditerdakṣoajāyata dakṣād vaditiḥ pari ||
aditirhyajaniṣṭa dakṣa yā duhitā tava |
tāṃ devāanvajāyanta bhadrā amṛtabandhavaḥ ||
yad devā adaḥ salile susaṃrabdhā atiṣṭhata |
atrā vonṛtyatāmiva tīvro reṇurapāyata ||
yad devā yatayo yathā bhuvanānyapinvata |
atrā samudraā ghūḷamā sūryamajabhartana ||
aṣṭau putrāso aditerye jātāstanvas pari |
devānupaprait saptabhiḥ parā mārtāṇḍamāsyat ||
saptabhiḥ putrairaditirupa prait pūrigvedayaṃ yugham |
prajāyai mṛtyave tvat punarmārtāṇḍamābharat ||


Next: Hymn 73