The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 66


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 66

देवान हुवे बर्हच्छ्रवसः सवस्तये जयोतिष्क्र्तो अध्वरस्यप्रचेतसः |
ये वाव्र्धुः परतरं विश्ववेदसैन्द्रज्येष्ठासो अम्र्ता रताव्र्धः ||
इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य जयोतिषो भागमानशुः |
मरुद्गणे वर्जने मन्म धीमहि माघोने यज्ञंजनयन्त सूरयः ||
इन्द्रो वसुभिः परि पातु नो गयमादित्यैर्नो अदितः शर्मयछ्तु |
रुद्रो रुद्रेभिर्देवो मर्ळयाति नस्त्वष्टा नोग्नाभिः सुविताय जिन्वतु ||
अदितिर्द्यावाप्र्थिवी रतं महदिन्द्राविष्णू मरुतःस्वर्ब्र्हत |
देवानादित्यानवसे हवामहे वसून रुद्रांसवितारं सुदंससम ||
सरस्वान धीभिर्वरुणो धर्तव्रतः पूषा विष्णुर्महिमावायुरश्विना |
बरह्मक्र्तो अम्र्ता विश्ववेदसः शर्म नोयंसन तरिवरूथमंहसः ||
वर्षा यज्ञो वर्षणः सन्तु यज्ञिया वर्षणो देवाव्र्षणो हविष्क्र्तः |
वर्षणा दयावाप्र्थिवी रतावरीव्र्षा पर्जन्यो वर्षणो वर्षस्तुभः ||
अग्नीषोमा वर्षणा वाजसातये पुरुप्रशस्ता वर्षणा उपब्रुवे |
यावीजिरे वर्षणो देवयज्यया ता नः शर्मत्रिवरूथं वि यंसतः ||
धर्तव्रताः कषत्रिया यज्ञनिष्क्र्तो बर्हद्दिवा अध्वराणामभिश्रियः |
अग्निहोतार रतसापो अद्रुहो.अपो अस्र्जन्ननुव्र्त्रतूर्ये ||
दयावाप्र्थिवी जनयन्नभि वरताप ओषधीर्वनिनानियज्ञिया |
अन्तरिक्षं सवरा पप्रुरूतये वशं देवासस्तन्वी नि माम्र्जुः ||
धर्तारो दिव रभवः सुहस्ता वातापर्जन्या महिषस्यतन्यतोः |
आप ओषधीः पर तिरन्तु नो गिरो भगो रातिर्वाजिनो यन्तु मे हवम ||
समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात तनयित्नुरर्णवः |
अहिर्बुध्न्यः शर्णवद वचांसि मे विश्वे देवासौत सूरयो मम ||
सयाम वो मनवो देववीतये पराञ्चं नो यज्ञं पर णयतसाधुया |
आदित्या रुद्रा वसवः सुदानव इमा बरह्मशस्यमानानि जिन्वत ||
दैव्या होतारा परथमा पुरोहित रतस्य पन्थामन्वेमिसाधुया |
कषेत्रस्य पतिं परतिवेशमीमहे विश्वान देवानम्र्तानप्रयुछतः ||
वसिष्ठासः पित्र्वद वाचमक्रत देवानीळाना रषिवत्स्वस्तये |
परीता इव जञातयः काममेत्यास्मे देवासो.अवधूनुता वसु ||
देवान वसिष्ठो अम्र्तान ववन्दे ... ||

devān huve bṛhacchravasaḥ svastaye jyotiṣkṛto adhvarasyapracetasaḥ |
ye vāvṛdhuḥ prataraṃ viśvavedasaindrajyeṣṭhāso amṛtā ṛtāvṛdhaḥ ||
indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāghamānaśuḥ |
marudghaṇe vṛjane manma dhīmahi māghone yajñaṃjanayanta sūrayaḥ ||
indro vasubhiḥ pari pātu no ghayamādityairno aditḥ śarmayachtu |
rudro rudrebhirdevo mṛḷayāti nastvaṣṭā noghnābhiḥ suvitāya jinvatu ||
aditirdyāvāpṛthivī ṛtaṃ mahadindrāviṣṇū marutaḥsvarbṛhat |
devānādityānavase havāmahe vasūn rudrāṃsavitāraṃ sudaṃsasam ||
sarasvān dhībhirigvedaaruṇo dhṛtavratḥ pūṣā viṣṇurmahimāvāyuraśvinā |
brahmakṛto amṛtā viśvavedasaḥ śarma noyaṃsan trivarūthamaṃhasaḥ ||
vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devāvṛṣaṇo haviṣkṛtaḥ |
vṛṣaṇā dyāvāpṛthivī ṛtāvarīvṛṣā parjanyo vṛṣaṇo vṛṣastubhaḥ ||
aghnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upabruve |
yāvījire vṛṣaṇo devayajyayā tā naḥ śarmatrivarūthaṃ vi yaṃsataḥ ||
dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇāmabhiśriyaḥ |
aghnihotāra ṛtasāpo adruho.apo asṛjannanuvṛtratūrye ||
dyāvāpṛthivī janayannabhi vratāpa oṣadhīrigvedaanināniyajñiyā |
antarikṣaṃ svarā paprurūtaye vaśaṃ devāsastanvī ni māmṛjuḥ ||
dhartāro diva ṛbhavaḥ suhastā vātāparjanyā mahiṣasyatanyatoḥ |
āpa oṣadhīḥ pra tirantu no ghiro bhagho rātirigvedaājino yantu me havam ||
samudraḥ sindhū rajo antarikṣamaja ekapāt tanayitnurarṇavaḥ |
ahirbudhnyaḥ śṛṇavad vacāṃsi me viśve devāsauta sūrayo mama ||
syāma vo manavo devavītaye prāñcaṃ no yajñaṃ pra ṇayatasādhuyā |
ādityā rudrā vasavaḥ sudānava imā brahmaśasyamānāni jinvata ||
daivyā hotārā prathamā purohita ṛtasya panthāmanvemisādhuyā |
kṣetrasya patiṃ prativeśamīmahe viśvān devānamṛtānaprayuchataḥ ||
vasiṣṭhāsaḥ pitṛvad vācamakrata devānīḷānā ṛṣivatsvastaye |
prītā iva jñātayaḥ kāmametyāsme devāso.avadhūnutā vasu ||
devān vasiṣṭho amṛtān vavande ... ||


Next: Hymn 67