The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 48


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 48

अहं भुवं वसुनः पूर्व्यस पतिरहं धनानि संजयामि शश्वतः |
मां हवन्ते पितरं न जन्तवो.अहन्दाशुषे वि भजामि भोजनम ||
अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि |
अहं दस्युभ्यः परि नर्म्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने ||
मह्यं तवष्टा वज्रमतक्षदायसं मयि देवासो.अव्र्जन्नपि करतुम |
ममानीकं सूर्यस्येव दुष्टरं मामार्यन्तिक्र्तेन कर्त्वेन च ||
अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेनाहिरण्ययम |
पुरू सहस्रा नि शिशामि दाशुषे यन मासोमास उक्थिनो अमन्दिषुः ||
अहमिन्द्रो न परा जिग्य इद धनं न मर्त्यवे.अव तस्थेकदा चन |
सोममिन मा सुन्वन्तो याचता वसु न मेपूरवः सख्ये रिषाथन ||
अहमेताञ्छाश्वसतो दवा-दवेन्द्रं ये वज्रं युधयेऽकर्ण्वत |
आह्वयमानानव हन्मनाहनं दर्ळा वदन्ननमस्युर्नमस्विनः ||
अभीदमेकमेको अस्मि निष्षाळ अभी दवा किमु तरयःकरन्ति |
खले न पर्षान परति हन्मि भूरि किं मा निन्दन्तिशत्रवो.अनिन्द्राः ||
अहं गुङगुभ्यो अतिथिग्वमिष्करमिषं न वर्त्रतुरंविक्षु धारयम |
यत पर्णयघ्न उत वा करञ्जहे पराहम्महे वर्त्रहत्ये अशुश्रवि ||
पर मे नमी साप्य इषे भुजे भूद गवामेषे सख्याक्र्णुत दविता |
दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करम ||
पर नेमस्मिन दद्र्शे सोमो अन्तर्गोपा नेममाविरस्थाक्र्णोति |
स तिग्मश्र्ङगं वर्षभं युयुत्सन दरुहस्तस्थौबहुले बद्धो अन्तः ||
आदित्यानां वसूनां रुद्रियाणां देवो देवानां नमिनामि धाम |
ते मा भद्राय शवसे ततक्षुरपराजितमस्त्र्तमषाळम ||

ahaṃ bhuvaṃ vasunaḥ pūrigvedayas patirahaṃ dhanāni saṃjayāmi śaśvataḥ |
māṃ havante pitaraṃ na jantavo.ahandāśuṣe vi bhajāmi bhojanam ||
ahamindro rodho vakṣo atharigvedaaṇastritāya ghā ajanayamaheradhi |
ahaṃ dasyubhyaḥ pari nṛmṇamā dade ghotrā śikṣandadhīce mātariśvane ||
mahyaṃ tvaṣṭā vajramatakṣadāyasaṃ mayi devāso.avṛjannapi kratum |
mamānīkaṃ sūryasyeva duṣṭaraṃ māmāryantikṛtena kartvena ca ||
ahametaṃ ghavyayamaśvyaṃ paśuṃ purīṣiṇaṃ sāyakenāhiraṇyayam |
purū sahasrā ni śiśāmi dāśuṣe yan māsomāsa ukthino amandiṣuḥ ||
ahamindro na parā jighya id dhanaṃ na mṛtyave.ava tasthekadā cana |
somamin mā sunvanto yācatā vasu na mepūravaḥ sakhye riṣāthana ||
ahametāñchāśvasato dvā-dvendraṃ ye vajraṃ yudhaye'kṛṇvata |
āhvayamānānava hanmanāhanaṃ dṛḷā vadannanamasyurnamasvinaḥ ||
abhīdamekameko asmi niṣṣāḷ abhī dvā kimu trayaḥkaranti |
khale na parṣān prati hanmi bhūri kiṃ mā nindantiśatravo.anindrāḥ ||
ahaṃ ghuṅghubhyo atithighvamiṣkaramiṣaṃ na vṛtraturaṃvikṣu dhārayam |
yat parṇayaghna uta vā karañjahe prāhammahe vṛtrahatye aśuśravi ||
pra me namī sāpya iṣe bhuje bhūd ghavāmeṣe sakhyākṛṇuta dvitā |
didyuṃ yadasya samitheṣu maṃhayamādidenaṃ śaṃsyamukthyaṃ karam ||
pra nemasmin dadṛśe somo antarghopā nemamāvirasthākṛṇoti |
sa tighmaśṛṅghaṃ vṛṣabhaṃ yuyutsan druhastasthaubahule baddho antaḥ ||
ādityānāṃ vasūnāṃ rudriyāṇāṃ devo devānāṃ namināmi dhāma |
te mā bhadrāya śavase tatakṣuraparājitamastṛtamaṣāḷam ||


Next: Hymn 49