The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 43


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 43

अछा म इन्द्रं मतयः सवर्विदः सध्रीचीर्विश्वाुशतीरनूषत |
परि षवजन्ते जनयो यथा पतिं मर्यंन शुन्ध्युं मघवानमूतये ||
न घा तवद्रिगप वेति मे मनस्त्वे इत कामं पुरुहूतशिश्रय |
राजेव दस्म नि षदो.अधि बर्हिष्यस्मिन सु सोमेऽवपानमस्तु ते ||
विषूव्र्दिन्द्रो अमतेरुत कषुधः स इद रायो मघवावस्व ईशते |
तस्येदिमे परवणे सप्त सिन्धवो वयोवर्धन्ति वर्षभस्य शुष्मिणः ||
वयो न वर्क्षं सुपलाशमासदन सोमास इन्द्रं मन्दिनश्चमूषदः |
परैषामनीकं शवसा दविद्युतद विदत्स्वर्मनवे जयोतिरार्यम ||
कर्तं न शवघ्नी वि चिनोति देवने संवर्गं यन मघवासूर्यं जयत |
न तत ते अन्यो अनु वीर्यं शकन नपुराणो मघवन नोत नूतनः ||
विशं-विशं मघवा पर्यशायत जनानां धेनावचाकशद वर्षा |
यस्याह शक्रः सवनेषु रण्यति सतीव्रैः सोमैः सहते पर्तन्यतः ||
आपो न सिन्धुमभि यत समक्षरन सोमास इन्द्रं कुल्यािव हरदम |
वर्धन्ति विप्रा महो अस्य सादने यवं नव्र्ष्टिर्दिव्येन दानुना ||
वर्षा न करुद्धः पतयद रजस्स्वा यो अर्यपत्नीरक्र्णोदिमा अपः |
स सुन्वते मघवा जीरदानवे.अविन्दज्ज्योतिर्मनवे हविष्मते ||
उज्जायतां परशुर्ज्योतिषा सह भूया रतस्य सुदुघापुराणवत |
वि रोचतामरुषो भानुना शुचिः सवर्णशुक्रं शुशुचीत सत्पतिः ||
गोभिष टरेमामतिं ... ||
बर्हस्पतिर्नः परि ... ||

achā ma indraṃ matayaḥ svarigvedadaḥ sadhrīcīrigvedaśvāuśatīranūṣata |
pari ṣvajante janayo yathā patiṃ maryaṃna śundhyuṃ maghavānamūtaye ||
na ghā tvadrighapa veti me manastve it kāmaṃ puruhūtaśiśraya |
rājeva dasma ni ṣado.adhi barhiṣyasmin su some'vapānamastu te ||
viṣūvṛdindro amateruta kṣudhaḥ sa id rāyo maghavāvasva īśate |
tasyedime pravaṇe sapta sindhavo vayovardhanti vṛṣabhasya śuṣmiṇaḥ ||
vayo na vṛkṣaṃ supalāśamāsadan somāsa indraṃ mandinaścamūṣadaḥ |
praiṣāmanīkaṃ śavasā davidyutad vidatsvarmanave jyotirāryam ||
kṛtaṃ na śvaghnī vi cinoti devane saṃvarghaṃ yan maghavāsūryaṃ jayat |
na tat te anyo anu vīryaṃ śakan napurāṇo maghavan nota nūtanaḥ ||
viśaṃ-viśaṃ maghavā paryaśāyata janānāṃ dhenāavacākaśad vṛṣā |
yasyāha śakraḥ savaneṣu raṇyati satīvraiḥ somaiḥ sahate pṛtanyataḥ ||
āpo na sindhumabhi yat samakṣaran somāsa indraṃ kulyāiva hradam |
vardhanti viprā maho asya sādane yavaṃ navṛṣṭirdivyena dānunā ||
vṛṣā na kruddhaḥ patayad rajassvā yo aryapatnīrakṛṇodimā apaḥ |
sa sunvate maghavā jīradānave.avindajjyotirmanave haviṣmate ||
ujjāyatāṃ paraśurjyotiṣā saha bhūyā ṛtasya sudughāpurāṇavat |
vi rocatāmaruṣo bhānunā śuciḥ svarṇaśukraṃ śuśucīta satpatiḥ ||
ghobhiṣ ṭaremāmatiṃ ... ||
bṛhaspatirnaḥ pari ... ||


Next: Hymn 44