The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 41


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 41

समानमु तयं पुरुहूतमुक्थ्यं रथं तरिचक्रं सवनागनिग्मतम |
परिज्मानं विदथ्यं सुव्र्क्तिभिर्वयंव्युष्टा उषसो हवामहे ||
परातर्युजं नासत्याधि तिष्ठथः परातर्यावाणम्मधुवाहनं रथम |
विशो येन गछथो यज्वरीर्नराकीरेश्चिद यज्ञं होत्र्मन्तमश्विना ||
अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वाध्र्तदक्षं दमूनसम |
विप्रस्य वा यत सवननि गछथोऽत आ यातं मधुपेयमश्विना ||

samānamu tyaṃ puruhūtamukthyaṃ rathaṃ tricakraṃ savanāghanighmatam |
parijmānaṃ vidathyaṃ suvṛktibhirigvedaayaṃvyuṣṭā uṣaso havāmahe ||
prātaryujaṃ nāsatyādhi tiṣṭhathaḥ prātaryāvāṇammadhuvāhanaṃ ratham |
viśo yena ghachatho yajvarīrnarākīreścid yajñaṃ hotṛmantamaśvinā ||
adhvaryuṃ vā madhupāṇiṃ suhastyamaghnidhaṃ vādhṛtadakṣaṃ damūnasam |
viprasya vā yat savanani ghachatho'ta ā yātaṃ madhupeyamaśvinā ||


Next: Hymn 42