The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 37


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 37

नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद रतंसपर्यत |
दूरेद्र्शे देवजाताय केतवे दिवस पुत्रायसूर्याय शंसत ||
सा मा सत्योक्तिः परि पातु विश्वतो दयावा च यत्रततनन्नहानि च |
विश्वमन्यन नि विशते यदेजतिविश्वाहापो विश्वाहोदेति सूर्यः ||
न ते अदेवः परदिवो नि वासते यदेतशेभिः पतरैरथर्यसि |
पराचीनमन्यदनु वर्तते रज उदन्येनज्योतिषा यासि सूर्य ||
येन सूर्य जयोतिषा बाधसे तमो जगच्च विश्वमुदियर्षिभानुना |
तेनास्मद विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव ||
विश्वस्य हि परेषितो रक्षसि वरतमहेळयन्नुच्चरसिस्वधा अनु |
यदद्य तवा सूर्योपब्रवामहै तं नो देवानु मंसीरत करतुम ||
तं नो दयावाप्र्थिवी तन न आप इन्द्रः शर्ण्वन्तु मरुतोहवं वचः |
मा शूने भूम सूर्यस्य सन्द्र्शिभद्रं जीवन्तो जरणामशीमहि ||
विश्वाहा तवा सुमनसः सुचक्षसः परजावन्तो अनमीवानागसः |
उद्यन्तं तवा मित्रमहो दिवे-दिवे जयोग जीवाःप्रति पश्येम सूर्य ||
महि जयोतिर्बिभ्रतं तवा विचक्षण भास्वन्तं चक्षुषे चक्षुषे मयः |
आरोहन्तं बर्हतः पाजसस परि वयंजीवाः परति पश्येम सूर्य ||
यस्य ते विश्वा भुवनानि केतुना पर चेरते नि च विशन्तेक्तुभिः |
अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नोवस्यसा-वस्यसोदिहि ||
शं नो भव चक्षसा शं नो अह्ना शं भानुना शंहिमा शं घर्णेन |
यथा शमध्वञ्छमसद दुरोणेतत सूर्य दरविणं धेहि चित्रम ||
अस्माकं देवा उभयाय जन्मने शर्म यछत दविपदेचतुष्पदे |
अदत पिबदूर्जयमानमाशितं तदस्मेशं योररपो दधातन ||
यद वो देवाश्चक्र्म जिह्वया गुरु मनसो वा परयुतीदेवहेळनम |
अरावा यो नो अभि दुछुनायते तस्मिन तदेनोवसवो नि धेतन ||

namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃsaparyata |
dūredṛśe devajātāya ketave divas putrāyasūryāya śaṃsata ||
sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatratatanannahāni ca |
viśvamanyan ni viśate yadejativiśvāhāpo viśvāhodeti sūryaḥ ||
na te adevaḥ pradivo ni vāsate yadetaśebhiḥ patarairatharyasi |
prācīnamanyadanu vartate raja udanyenajyotiṣā yāsi sūrya ||
yena sūrya jyotiṣā bādhase tamo jaghacca viśvamudiyarṣibhānunā |
tenāsmad viśvāmanirāmanāhutimapāmīvāmapa duṣvapnyaṃ suva ||
viśvasya hi preṣito rakṣasi vratamaheḷayannuccarasisvadhā anu |
yadadya tvā sūryopabravāmahai taṃ no devāanu maṃsīrata kratum ||
taṃ no dyāvāpṛthivī tan na āpa indraḥ śṛṇvantu marutohavaṃ vacaḥ |
mā śūne bhūma sūryasya sandṛśibhadraṃ jīvanto jaraṇāmaśīmahi ||
viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvāanāghasaḥ |
udyantaṃ tvā mitramaho dive-dive jyogh jīvāḥprati paśyema sūrya ||
mahi jyotirbibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe cakṣuṣe mayaḥ |
ārohantaṃ bṛhataḥ pājasas pari vayaṃjīvāḥ prati paśyema sūrya ||
yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśanteaktubhiḥ |
anāghāstvena harikeśa sūryāhnāhnā novasyasā-vasyasodihi ||
śaṃ no bhava cakṣasā śaṃ no ahnā śaṃ bhānunā śaṃhimā śaṃ ghṛṇena |
yathā śamadhvañchamasad duroṇetat sūrya draviṇaṃ dhehi citram ||
asmākaṃ devā ubhayāya janmane śarma yachata dvipadecatuṣpade |
adat pibadūrjayamānamāśitaṃ tadasmeśaṃ yorarapo dadhātana ||
yad vo devāścakṛma jihvayā ghuru manaso vā prayutīdevaheḷanam |
arāvā yo no abhi duchunāyate tasmin tadenovasavo ni dhetana ||


Next: Hymn 38