The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 26


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 26

पर हयछा मनीषा सपार्ह यन्ति नियुतः |
पर दस्रानियुद्रथः पूषा अविष्टु माहिनः ||
यस्य तयन महित्वं वताप्यमयं जनः |
विप्र आ वंसद्धीतिभिश्चिकेत सुष्टुतीनाम ||
स वेद सुष्टुतीनामिन्दुर्न पूष वर्षा |
अभि पसुरःप्रुषायति वरजं न आ परुषायति ||
मंसीमहि तवा वयमस्माकं देव पूषन |
मत्मां चसाधनं विप्राणां चाधवम ||
परत्यर्धिर्यज्ञनामश्वहयो रथानाम |
रषिः स योमनुर्हितो विप्रस्य यावयत्सखः ||
अधीषमाणायाः पतिः शुचायाश्च शुचस्य च |
वासोवयो.अवीनामा वासांसि मर्म्र्जत ||
इनो वाजानां पतिरिनः पुष्टीनं सख |
पर शमश्रुहर्यतो दूधोद वि वर्थ यो अदाभ्यः ||
आ ते रथस्य पूषन्नजा धुरं वव्र्त्युः |
विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ||
अस्मकमुर्जा रथं पूषा अविष्टु माहिनः |
भुवद्वजनां वर्ध इमं नः शर्णवद धवम ||

pra hyachā manīṣā spārha yanti niyutaḥ |
pra dasrāniyudrathaḥ pūṣā aviṣṭu māhinaḥ ||
yasya tyan mahitvaṃ vatāpyamayaṃ janaḥ |
vipra ā vaṃsaddhītibhiściketa suṣṭutīnām ||
sa veda suṣṭutīnāmindurna pūṣa vṛṣā |
abhi psuraḥpruṣāyati vrajaṃ na ā pruṣāyati ||
maṃsīmahi tvā vayamasmākaṃ deva pūṣan |
matmāṃ casādhanaṃ viprāṇāṃ cādhavam ||
pratyardhiryajñanāmaśvahayo rathānām |
ṛṣiḥ sa yomanurhito viprasya yāvayatsakhaḥ ||
adhīṣamāṇāyāḥ patiḥ śucāyāśca śucasya ca |
vāsovayo.avīnāmā vāsāṃsi marmṛjat ||
ino vājānāṃ patirinaḥ puṣṭīnaṃ sakha |
pra śmaśruharyato dūdhod vi vṛtha yo adābhyaḥ ||
ā te rathasya pūṣannajā dhuraṃ vavṛtyuḥ |
viśvasyārthinaḥ sakhā sanojā anapacyutaḥ ||
asmakamurjā rathaṃ pūṣā aviṣṭu māhinaḥ |
bhuvadvajanāṃ vṛdha imaṃ naḥ śṛṇavad dhavam ||


Next: Hymn 27