The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 22


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 22

कुह शरुत इन्द्रः कस्मिन्नद्य जने मित्रो न शरुयते |
रषीणां वा यः कषये गुहा व चर्क्र्षे गिर ||
इह शरुत इन्द्रो अस्मे अद्य सतवे वज्र्य रचीषमः |
मित्रो नयो जनेष्वा यशश्चक्रे असाम्या ||
महो यस पतिः शवसो असाम्या महो नर्म्णस्य तूतुजिः |
भर्ता वज्रस्य धर्ष्णोः पिता पुत्रमिव परियम ||
युजानो अश्व वातस्य धुनी देवो देवस्य वज्रिवः |
सयन्तपथा विरुक्मता सर्जान सतोष्यध्वनः ||
तवं तया चिद वातस्याश्वागा रज्रा तमना वहध्यै |
ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्यः ||
अध गमन्तोशना पर्छते वां कदर्था न आ गर्हम |
आजग्मथुः पराकाद दिवश्च गमश्च मर्त्यम ||
आ न इन्द्र पर्क्षसे.अस्माकं बरह्मोद्यतम |
तत तवायाचामहे.अवः शुष्णं यद धन्नमानुषम ||
अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः |
तवन्तस्यामित्रहन वधर्दासस्य दम्भय ||
तवं न इन्द्र शूर शूरैरुत तवोतासो बर्हणा |
पुरुत्राते वि पूर्तयो नवन्त कषोणयो यथा ||
तवं तान वर्त्रहत्ये चोदयो नॄन कार्पाणे शूर वज्रिवः |
गुहा यदी कवीनां विशां नक्षत्रशवसाम ||
मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः |
यद ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः ||
माकुध्र्यगिन्द्र शूर वस्वीरस्मे भूवन्नभिष्टयः |
वयं-वयं त आसां सुम्ने सयाम वज्रिवः ||
अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्प्र्शः |
विद्यामयासां भुजो धेनूनां न वज्रिवः ||
अहस्ता यदपदी वर्धत कषाः शचीभिर्वेद्यानाम |
शुष्णं परि परदक्षिणिद विश्वायवे नि शिश्नथः ||
पिबा-पिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुःसन |
उत तरायस्व गर्णतो मघोनो महश्च रायो रेवतस्क्र्धी नः ||

kuha śruta indraḥ kasminnadya jane mitro na śruyate |
ṛṣīṇāṃ vā yaḥ kṣaye ghuhā va carkṛṣe ghira ||
iha śruta indro asme adya stave vajry ṛcīṣamaḥ |
mitro nayo janeṣvā yaśaścakre asāmyā ||
maho yas patiḥ śavaso asāmyā maho nṛmṇasya tūtujiḥ |
bhartā vajrasya dhṛṣṇoḥ pitā putramiva priyam ||
yujāno aśva vātasya dhunī devo devasya vajrivaḥ |
syantapathā virukmatā sṛjāna stoṣyadhvanaḥ ||
tvaṃ tyā cid vātasyāśvāghā ṛjrā tmanā vahadhyai |
yayordevo na martyo yantā nakirigvedadāyyaḥ ||
adha ghmantośanā pṛchate vāṃ kadarthā na ā ghṛham |
ājaghmathuḥ parākād divaśca ghmaśca martyam ||
ā na indra pṛkṣase.asmākaṃ brahmodyatam |
tat tvāyācāmahe.avaḥ śuṣṇaṃ yad dhannamānuṣam ||
akarmā dasyurabhi no amanturanyavrato amānuṣaḥ |
tvantasyāmitrahan vadhardāsasya dambhaya ||
tvaṃ na indra śūra śūrairuta tvotāso barhaṇā |
purutrāte vi pūrtayo navanta kṣoṇayo yathā ||
tvaṃ tān vṛtrahatye codayo nṝn kārpāṇe śūra vajrivaḥ |
ghuhā yadī kavīnāṃ viśāṃ nakṣatraśavasām ||
makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ |
yad dha śuṣṇasya dambhayo jātaṃ viśvaṃ sayāvabhiḥ ||
mākudhryaghindra śūra vasvīrasme bhūvannabhiṣṭayaḥ |
vayaṃ-vayaṃ ta āsāṃ sumne syāma vajrivaḥ ||
asme tā ta indra santu satyāhiṃsantīrupaspṛśaḥ |
vidyāmayāsāṃ bhujo dhenūnāṃ na vajrivaḥ ||
ahastā yadapadī vardhata kṣāḥ śacībhirigvedaedyānām |
śuṣṇaṃ pari pradakṣiṇid viśvāyave ni śiśnathaḥ ||
pibā-pibedindra śūra somaṃ mā riṣaṇyo vasavāna vasuḥsan |
uta trāyasva ghṛṇato maghono mahaśca rāyo revataskṛdhī naḥ ||


Next: Hymn 23