The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 12


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 12

दयावा ह कषामा परथमे रतेनाभिश्रावे भवतःसत्यवाचा |
देवो यन मर्तान यजथाय कर्ण्वन सीदद्धोता परत्यं सवमसुं यन ||
देवो देवान परिभूरतेन वहा नो हव्यं परथमश्चिकित्वान |
धूमकेतुः समिधा भार्जीको मन्द्रो होता नित्योवाचा यजीयान ||
सवाव्र्ग देवस्याम्र्तं यदी गोरतो जातासो धारयन्तौर्वी |
विश्वे देवा अनु तत ते यजुर्गुर्दुहे यदेनीदिव्यं घर्तं वाः ||
अर्चामि वां वर्धायापो घर्तस्नू दयावाभूमी शर्णुतंरोदसी मे |
अहा यद दयावो.असुनीतिमयन मध्वा नो अत्रपितरा शिशीताम ||
किं सविन नो राजा जग्र्हे कदस्याति वरतं चक्र्मा को विवेद |
मित्रश्चिद धि षमा जुहुराणो देवाञ्छ्लोको नयातामपि वाजो अस्ति ||
दुर्मन्त्वत्राम्र्तस्य नाम सलक्ष्मा यद विषुरूपाभवाति |
यमस्य यो मनवते सुमन्त्वग्ने तं रष्व पाह्यप्रयुछन ||
यस्मिन देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते |
सूर्ये जयोतिरदधुर्मास्यक्तून परि दयोतनिं चरतोजस्रा ||
यस्मिन देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म |
मित्रो नो अत्रादितिरनागान सविता देवो वरुणाय वोचत ||
शरुधी नो अग्ने सदने सधस्थे युक्ष्वा ... ||

dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥsatyavācā |
devo yan martān yajathāya kṛṇvan sīdaddhotā pratyaṃ svamasuṃ yan ||
devo devān paribhūrtena vahā no havyaṃ prathamaścikitvān |
dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityovācā yajīyān ||
svāvṛgh devasyāmṛtaṃ yadī ghorato jātāso dhārayantaurigvedaī |
viśve devā anu tat te yajurghurduhe yadenīdivyaṃ ghṛtaṃ vāḥ ||
arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃrodasī me |
ahā yad dyāvo.asunītimayan madhvā no atrapitarā śiśītām ||
kiṃ svin no rājā jaghṛhe kadasyāti vrataṃ cakṛmā ko viveda |
mitraścid dhi ṣmā juhurāṇo devāñchloko nayātāmapi vājo asti ||
durmantvatrāmṛtasya nāma salakṣmā yad viṣurūpābhavāti |
yamasya yo manavate sumantvaghne taṃ ṛṣva pāhyaprayuchan ||
yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante |
sūrye jyotiradadhurmāsyaktūn pari dyotaniṃ caratoajasrā ||
yasmin devā manmani saṃcarantyapīcye na vayamasya vidma |
mitro no atrāditiranāghān savitā devo varuṇāya vocat ||
śrudhī no aghne sadane sadhasthe yukṣvā ... ||


Next: Hymn 13