The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 6


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 6

अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ |
जयेष्ठेभिर्यो भानुभिरषूणां पर्येति परिवीतोविभावा ||
यो भनुभिर्विभावा विभात्यग्निर्देवेभिरतावाजस्रः |
आ यो विवाय सख्या सखिभ्यो.अपरिह्व्र्तो अत्यो न सप्तिः ||
ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसोव्युष्टौ |
आ यस्मिन मना हवींष्यग्नावरिष्टरथस्कभ्नाति शूषैः ||
शूषेभिर्व्र्धो जुषाणो अर्कैर्देवानछा रघुपत्वाजिगाति |
मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान ||
तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिराक्र्णुध्वम |
आ यं विप्रासो मतिभिर्ग्र्णन्ति जातवेदसंजुह्वं सहानाम ||
सं यस्मिन विश्वा वसूनि जग्मुर्वाजे नाश्वाःसप्तीवन्त एवैः |
अस्मे ऊतीरिन्द्रवाततमा अर्वाचीनाग्न आ कर्णुष्व ||
अधा हयग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ |
तं ते देवासो अनु केतमायन्नधावर्धन्त परथमासूमाः ||

ayaṃ sa yasya śarmannavobhiraghneredhate jaritābhiṣṭau |
jyeṣṭhebhiryo bhānubhirṣūṇāṃ paryeti parivītovibhāvā ||
yo bhanubhirigvedabhāvā vibhātyaghnirdevebhirtāvājasraḥ |
ā yo vivāya sakhyā sakhibhyo.aparihvṛto atyo na saptiḥ ||
īśe yo viśvasyā devavīterīśe viśvāyuruṣasovyuṣṭau |
ā yasmin manā havīṃṣyaghnāvariṣṭarathaskabhnāti śūṣaiḥ ||
śūṣebhirigvedaṛdho juṣāṇo arkairdevānachā raghupatvājighāti |
mandro hotā sa juhvā yajiṣṭhaḥ sammiślo aghnirā jigharti devān ||
tamusrāmindraṃ na rejamānamaghniṃ ghīrbhirnamobhirākṛṇudhvam |
ā yaṃ viprāso matibhirghṛṇanti jātavedasaṃjuhvaṃ sahānām ||
saṃ yasmin viśvā vasūni jaghmurigvedaāje nāśvāḥsaptīvanta evaiḥ |
asme ūtīrindravātatamā arigvedaācīnāaghna ā kṛṇuṣva ||
adhā hyaghne mahnā niṣadyā sadyo jajñāno havyo babhūtha |
taṃ te devāso anu ketamāyannadhāvardhanta prathamāsaūmāḥ ||


Next: Hymn 7