The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 5


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 5

एकः समुद्रो धरुणो रयीणामस्मद धर्दो भूरिजन्मा विचष्टे |
सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्येनिहितं पदं वेः ||
समानं नीळं वर्षणो वसानाः सं जग्मिरे महिषार्वतीभिः |
रतस्य पदं कवयो नि पान्ति गुहा नामानिदधिरे पराणि ||
रतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती |
विश्वस्य नाभिं चरतो धरुवस्य कवेश्चित्तन्तुं मनसा वियन्तः ||
रतस्य हि वर्तनयः सुजातमिषो वाजाय परदिवःसचन्ते |
अधीवासं रोदसी वावसाने घर्तैरन्नैर्वाव्र्धाते मधूनाम ||
सप्त सवसॄररुषीर्वावशानो विद्वान मध्व उज्जभाराद्र्शे कम |
अन्तर्येमे अन्तरिक्षे पुराजा इछन वव्रिमविदत्पूषणस्य ||
सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात |
आयोर्ह सकम्भ उपमस्य नीळे पथांविसर्गे धरुणेषु तस्थौ ||
असच्च सच्च परमे वयोमन दक्षस्य जन्मन्नदितेरुपस्थे |
अग्निर्ह नः पर थमजा रतस्य पूर्व आयुनि वर्षभश्चधेनुः ||

ekaḥ samudro dharuṇo rayīṇāmasmad dhṛdo bhūrijanmā vicaṣṭe |
siṣaktyūdharniṇyorupastha utsasya madhyenihitaṃ padaṃ veḥ ||
samānaṃ nīḷaṃ vṛṣaṇo vasānāḥ saṃ jaghmire mahiṣāarigvedaatībhiḥ |
ṛtasya padaṃ kavayo ni pānti ghuhā nāmānidadhire parāṇi ||
ṛtāyinī māyinī saṃ dadhāte mitvā śiśuṃ jajñaturigvedaardhayantī |
viśvasya nābhiṃ carato dhruvasya kaveścittantuṃ manasā viyantaḥ ||
ṛtasya hi vartanayaḥ sujātamiṣo vājāya pradivaḥsacante |
adhīvāsaṃ rodasī vāvasāne ghṛtairannairigvedaāvṛdhāte madhūnām ||
sapta svasṝraruṣīrigvedaāvaśāno vidvān madhva ujjabhārādṛśe kam |
antaryeme antarikṣe purājā ichan vavrimavidatpūṣaṇasya ||
sapta maryādāḥ kavayastatakṣustāsāmekāmidabhyaṃhuro ghāt |
āyorha skambha upamasya nīḷe pathāṃvisarghe dharuṇeṣu tasthau ||
asacca sacca parame vyoman dakṣasya janmannaditerupasthe |
aghnirha naḥ pra thamajā ṛtasya pūrigvedaa āyuni vṛṣabhaścadhenuḥ ||


Next: Hymn 6