The Rig Veda in Sanskrit: Rig Veda Mandala 10: Hymn 1


Return to Index Page     
 
Rig Veda Mandala 10   Previous  Next 

Rig Veda Mandala 10 Hymn 1

अग्रे बर्हन्नुषसामूर्ध्वो अस्थान निर्जगन्वान तमसोज्योतिषागात |
अग्निर्भानुना रुशता सवङग आ जातोविश्वा सद्मान्यप्राः ||
स जातो गर्भो असि रोदस्योरग्ने चारुर्विभ्र्त ओषधीषु |
चित्रः शिशुः परि तमांस्यक्तून पर मात्र्भ्यो अधिकनिक्रदत गाः ||
विष्णुरित्था परममस्य विद्वाञ जातो बर्हन्नभि पातित्र्तीयम |
आसा यदस्य पयो अक्रत सवं सचेतसो अभ्यर्चन्त्यत्र ||
अत उ तवा पितुभ्र्तो जनित्रीरन्नाव्र्धं परति चरन्त्यन्नैः |
ता ईं परत्येषि पुनरन्यरूपा असि तवं विक्षुमानुषीषु होता ||
होतारं चित्ररथमध्वरस्य यज्ञस्य-यज्ञस्य केतुंरुशन्तम |
परत्यर्धिं देवस्य-देवस्य मह्ना शरिया तवग्निमतिथिं जनानाम ||
स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभाप्र्थिव्याः |
अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान ||
आ हि दयावाप्र्थिवी अग्न उभे सदा पुत्रो न मातराततन्थ |
पर याह्यछोशतो यविष्ठाथा वह सहस्येहदेवान ||

aghre bṛhannuṣasāmūrdhvo asthān nirjaghanvān tamasojyotiṣāghāt |
aghnirbhānunā ruśatā svaṅgha ā jātoviśvā sadmānyaprāḥ ||
sa jāto gharbho asi rodasyoraghne cārurigvedabhṛta oṣadhīṣu |
citraḥ śiśuḥ pari tamāṃsyaktūn pra mātṛbhyo adhikanikradat ghāḥ ||
viṣṇuritthā paramamasya vidvāñ jāto bṛhannabhi pātitṛtīyam |
āsā yadasya payo akrata svaṃ sacetaso abhyarcantyatra ||
ata u tvā pitubhṛto janitrīrannāvṛdhaṃ prati carantyannaiḥ |
tā īṃ pratyeṣi punaranyarūpā asi tvaṃ vikṣumānuṣīṣu hotā ||
hotāraṃ citrarathamadhvarasya yajñasya-yajñasya ketuṃruśantam |
pratyardhiṃ devasya-devasya mahnā śriyā tvaghnimatithiṃ janānām ||
sa tu vastrāṇyadha peśanāni vasāno aghnirnābhāpṛthivyāḥ |
aruṣo jātaḥ pada iḷāyāḥ purohito rājanyakṣīha devān ||
ā hi dyāvāpṛthivī aghna ubhe sadā putro na mātarātatantha |
pra yāhyachośato yaviṣṭhāthā vaha sahasyehadevān ||


Next: Hymn 2