The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 110


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 110

पर्यू षु पर धन्व वाजसातये परि वर्त्राणि सक्षणिः |
दविषस्तरध्या रणया न ईयसे ||
अनु हि तवा सुतं सोम मदामसि महे समर्यराज्ये |
वाजानभि पवमान पर गाहसे ||
अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः |
गोजीरया रंहमानः पुरन्ध्या ||
अजीजनो अम्र्त मर्त्येष्वा रतस्य धर्मन्नम्र्तस्य चारुणः |
सदासरो वाजमछा सनिष्यदत ||
अभ्य-अभि हि शरवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम |
शर्याभिर्न भरमाणो गभस्त्योः ||
आदीं के चित पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत |
वारं न देवः सविता वयूर्णुते ||
तवे सोम परथमा वर्क्तबर्हिषो महे वाजाय शरवसे धियन्दधुः |
स तवं नो वीर वीर्याय चोदय ||
दिवः पीयूषं पूर्व्यं यदुक्थ्यं महो गाहाद दिव आनिरधुक्षत |
इन्द्रमभि जायमानं समस्वरन ||
अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना |
यूथे न निष्ठा वर्षभो वि तिष्ठसे ||
सोमः पुनानो अव्यये वारे शिशुर्न करीळन पवमानो अक्षाः |
सहस्रधारः शतवाज इन्दुः ||
एष पुनानो मधुमान रतावेन्द्रायेन्दुः पवते सवादुरूर्मिः |
वाजसनिर्वरिवोविद वयोधाः ||
स पवस्व सहमानः पर्तन्यून सेधन रक्षांस्यप दुर्गहाणि |
सवायुधः सासह्वान सोम शत्रून ||

paryū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ |
dviṣastaradhyā ṛṇayā na īyase ||
anu hi tvā sutaṃ soma madāmasi mahe samaryarājye |
vājānabhi pavamāna pra ghāhase ||
ajījano hi pavamāna sūryaṃ vidhāre śakmanā payaḥ |
ghojīrayā raṃhamānaḥ purandhyā ||
ajījano amṛta martyeṣvā ṛtasya dharmannamṛtasya cāruṇaḥ |
sadāsaro vājamachā saniṣyadat ||
abhy-abhi hi śravasā tatardithotsaṃ na kaṃ cijjanapānamakṣitam |
śaryābhirna bharamāṇo ghabhastyoḥ ||
ādīṃ ke cit paśyamānāsa āpyaṃ vasuruco divyā abhyanūṣata |
vāraṃ na devaḥ savitā vyūrṇute ||
tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyandadhuḥ |
sa tvaṃ no vīra vīryāya codaya ||
divaḥ pīyūṣaṃ pūrigvedayaṃ yadukthyaṃ maho ghāhād diva āniradhukṣata |
indramabhi jāyamānaṃ samasvaran ||
adha yadime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā |
yūthe na niṣṭhā vṛṣabho vi tiṣṭhase ||
somaḥ punāno avyaye vāre śiśurna krīḷan pavamāno akṣāḥ |
sahasradhāraḥ śatavāja induḥ ||
eṣa punāno madhumān ṛtāvendrāyenduḥ pavate svādurūrmiḥ |
vājasanirigvedaarivovid vayodhāḥ ||
sa pavasva sahamānaḥ pṛtanyūn sedhan rakṣāṃsyapa durghahāṇi |
svāyudhaḥ sāsahvān soma śatrūn ||


Next: Hymn 111