The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 109


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 109

परि पर धन्वेन्द्राय सोम सवादुर मित्राय पूष्णे भगाय ||
इन्द्रस ते सोम सुतस्य पेयाः करत्वे दक्षाय विश्वे च देवाः ||
एवाम्र्ताय महे कषयाय स शुक्रो अर्ष दिव्यः पीयूषः ||
पवस्व सोम महान समुद्रः पिता देवानां विश्वाभि धाम ||
शुक्रः पवस्व देवेभ्यः सोम दिवे पर्थिव्यै शं च परजायै ||
दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन वाजी पवस्व ||
पवस्व सोम दयुम्नी सुधारो महाम अवीनाम अनु पूर्व्यः ||
नर्भिर येमानो जज्ञानः पूतः कषरद विश्वानि मन्द्रः सवर्वित ||
इन्दुः पुनानः परजाम उराणः करद विश्वानि दरविणानि नः ||
पवस्व सोम करत्वे दक्षायाश्वो न निक्तो वाजी धनाय ||
तं ते सोतारो रसम मदाय पुनन्ति सोमम महे दयुम्नाय ||
शिशुं जज्ञानं हरिम मर्जन्ति पवित्रे सोमं देवेभ्य इन्दुम ||
इन्दुः पविष्ट चारुर मदायापाम उपस्थे कविर भगाय ||
बिभर्ति चार्व इन्द्रस्य नाम येन विश्वानि वर्त्रा जघान ||
पिबन्त्य अस्य विश्वे देवासो गोभिः शरीतस्य नर्भिः सुतस्य ||
पर सुवानो अक्षाः सहस्रधारस तिरः पवित्रं वि वारम अव्यम ||
स वाज्य अक्षाः सहस्ररेता अद्भिर मर्जानो गोभिः शरीणानः ||
पर सोम याहीन्द्रस्य कुक्षा नर्भिर येमानो अद्रिभिः सुतः ||
असर्जि वाजी तिरः पवित्रम इन्द्राय सोमः सहस्रधारः ||
अञ्जन्त्य एनम मध्वो रसेनेन्द्राय वर्ष्ण इन्दुम मदाय ||
देवेभ्यस तवा वर्था पाजसे ऽपो वसानं हरिम मर्जन्ति ||
इन्दुर इन्द्राय तोशते नि तोशते शरीणन्न उग्रो रिणन्न अपः ||

pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhaghāya ||
indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ ||
evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ ||
pavasva soma mahān samudraḥ pitā devānāṃ viśvābhi dhāma ||
śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai ||
divo dhartāsi śukraḥ pīyūṣaḥ satye vidharman vājī pavasva ||
pavasva soma dyumnī sudhāro mahām avīnām anu pūrigvedayaḥ ||
nṛbhir yemāno jajñānaḥ pūtaḥ kṣarad viśvāni mandraḥ svarigvedat ||
induḥ punānaḥ prajām urāṇaḥ karad viśvāni draviṇāni naḥ ||
pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya ||
taṃ te sotāro rasam madāya punanti somam mahe dyumnāya ||
śiśuṃ jajñānaṃ harim mṛjanti pavitre somaṃ devebhya indum ||
induḥ paviṣṭa cārur madāyāpām upasthe kavir bhaghāya ||
bibharti cārigveda indrasya nāma yena viśvāni vṛtrā jaghāna ||
pibanty asya viśve devāso ghobhiḥ śrītasya nṛbhiḥ sutasya ||
pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṃ vi vāram avyam ||
sa vājy akṣāḥ sahasraretā adbhir mṛjāno ghobhiḥ śrīṇānaḥ ||
pra soma yāhīndrasya kukṣā nṛbhir yemāno adribhiḥ sutaḥ ||
asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāraḥ ||
añjanty enam madhvo rasenendrāya vṛṣṇa indum madāya ||
devebhyas tvā vṛthā pājase 'po vasānaṃ harim mṛjanti ||
indur indrāya tośate ni tośate śrīṇann ughro riṇann apaḥ ||


Next: Hymn 110