The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 103


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 103

पर पुनानाय वेधसे सोमाय वच उद्यतम |
भर्तिं न भरा मतिभिर्जुजोषते ||
परि वाराण्यव्यया गोभिरञ्जानो अर्षति |
तरी षधस्था पुनानः कर्णुते हरिः ||
परि कोशं मधुश्चुतमव्यये वारे अर्षति |
अभि वाणीरषीणां सप्त नूषत ||
परि णेता मतीनां विश्वदेवो अदाभ्यः |
सोमः पुनानश्चम्वोर्विशद धरिः ||
परि दैवीरनु सवधा इन्द्रेण याहि सरथम |
पुनानो वाघद वाघद्भिरमर्त्यः ||
परि सप्तिर्न वाजयुर्देवो देवेभ्यः सुतः |
वयानशिः पवमानो वि धावति ||

pra punānāya vedhase somāya vaca udyatam |
bhṛtiṃ na bharā matibhirjujoṣate ||
pari vārāṇyavyayā ghobhirañjāno arṣati |
trī ṣadhasthā punānaḥ kṛṇute hariḥ ||
pari kośaṃ madhuścutamavyaye vāre arṣati |
abhi vāṇīrṣīṇāṃ sapta nūṣata ||
pari ṇetā matīnāṃ viśvadevo adābhyaḥ |
somaḥ punānaścamvorigvedaśad dhariḥ ||
pari daivīranu svadhā indreṇa yāhi saratham |
punāno vāghad vāghadbhiramartyaḥ ||
pari saptirna vājayurdevo devebhyaḥ sutaḥ |
vyānaśiḥ pavamāno vi dhāvati ||


Next: Hymn 104