The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 102


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 102

कराणा शिशुर्महीनां हिन्वन्न्र्तस्य दीधितिम |
विश्वापरि परिया भुवदध दविता ||
उप तरितस्य पाष्योरभक्त यद गुहा पदम |
यज्ञस्य सप्त धामभिरध परियम ||
तरीणि तरितस्य धारया पर्ष्ठेष्वेरया रयिम |
मिमीते अस्य योजना वि सुक्रतुः ||
जज्ञानं सप्त मातरो वेधामशासत शरिये |
अयं धरुवो रयीणां चिकेत यत ||
अस्य वरते सजोषसो विश्वे देवासो अद्रुहः |
सपार्हा भवन्ति रन्तयो जुषन्त यत ||
यमी गर्भं रताव्र्धो दर्शे चारुमजीजनन |
कविं मंहिष्ठमध्वरे पुरुस्प्र्हम ||
समीचीने अभि तमना यह्वी रतस्य मातरा |
तन्वाना यज्ञमानुषग यदञ्जते ||
करत्वा शुक्रेभिरक्षभिरणोरप वरजं दिवः |
हिन्वन्न्र्तस्य दीधितिं पराध्वरे ||

krāṇā śiśurmahīnāṃ hinvannṛtasya dīdhitim |
viśvāpari priyā bhuvadadha dvitā ||
upa tritasya pāṣyorabhakta yad ghuhā padam |
yajñasya sapta dhāmabhiradha priyam ||
trīṇi tritasya dhārayā pṛṣṭheṣverayā rayim |
mimīte asya yojanā vi sukratuḥ ||
jajñānaṃ sapta mātaro vedhāmaśāsata śriye |
ayaṃ dhruvo rayīṇāṃ ciketa yat ||
asya vrate sajoṣaso viśve devāso adruhaḥ |
spārhā bhavanti rantayo juṣanta yat ||
yamī gharbhaṃ ṛtāvṛdho dṛśe cārumajījanan |
kaviṃ maṃhiṣṭhamadhvare puruspṛham ||
samīcīne abhi tmanā yahvī ṛtasya mātarā |
tanvānā yajñamānuṣagh yadañjate ||
kratvā śukrebhirakṣabhirṇorapa vrajaṃ divaḥ |
hinvannṛtasya dīdhitiṃ prādhvare ||


Next: Hymn 103