The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 90


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 90

पर हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नयासीत |
इन्द्रं गछन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः ||
अभि तरिप्र्ष्ठं वर्षणं वयोधामाङगूषाणामवावशन्त वाणीः |
वना वसानो वरुणो न सिन्धून वि रत्नधा दयते वार्याणि ||
शूरग्रामः सर्ववीरः सहावाञ जेता पवस्व सनिता धनानि |
तिग्मायुधः कषिप्रधन्वा समत्स्वषाळ्हः साह्वान्प्र्तनासु शत्रून ||
उरुगव्यूतिरभयानि कर्ण्वन समीचीने आ पवस्वा पुरन्धी |
अपः सिषासन्नुषसः सवर्गाः सं चिक्रदो महो अस्मभ्यं वाजान ||
मत्सि सोम वरुणं मत्सि मित्रं मत्सीन्द्रमिन्दो पवमान विष्णुम |
मत्सि शर्धो मारुतं मत्सि देवान मत्सि महामिन्द्रमिन्दो मदाय ||
एवा राजेव करतुमानमेन विश्वा घनिघ्नद दुरिता पवस्व |
इन्दो सूक्ताय वचसे वयो धा यूयं पात सवस्तिभिः सदा नः ||

pra hinvāno janitā rodasyo ratho na vājaṃ saniṣyannayāsīt |
indraṃ ghachannāyudhā saṃśiśāno viśvā vasu hastayorādadhānaḥ ||
abhi tripṛṣṭhaṃ vṛṣaṇaṃ vayodhāmāṅghūṣāṇāmavāvaśanta vāṇīḥ |
vanā vasāno varuṇo na sindhūn vi ratnadhā dayate vāryāṇi ||
śūraghrāmaḥ sarigvedaavīraḥ sahāvāñ jetā pavasva sanitā dhanāni |
tighmāyudhaḥ kṣipradhanvā samatsvaṣāḷhaḥ sāhvānpṛtanāsu śatrūn ||
urughavyūtirabhayāni kṛṇvan samīcīne ā pavasvā purandhī |
apaḥ siṣāsannuṣasaḥ svarghāḥ saṃ cikrado maho asmabhyaṃ vājān ||
matsi soma varuṇaṃ matsi mitraṃ matsīndramindo pavamāna viṣṇum |
matsi śardho mārutaṃ matsi devān matsi mahāmindramindo madāya ||
evā rājeva kratumānamena viśvā ghanighnad duritā pavasva |
indo sūktāya vacase vayo dhā yūyaṃ pāta svastibhiḥ sadā naḥ ||


Next: Hymn 91