The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 88


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 88

अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते तवमस्य पाहि |
तवं ह यं चक्र्षे तवं वव्र्ष इन्दुं मदाय युज्याय सोमम ||
स ईं रथो न भुरिषाळ अयोजि महः पुरूणि सातये वसूनि |
आदीं विश्वा नहुष्याणि जाता सवर्षाता वन ऊर्ध्वा नवन्त ||
वायुर्न यो नियुत्वानिष्टयामा नासत्येव हव आ शम्भविष्ठः |
विश्ववारो दरविणोदा इव तमन पूषेव धीजवनो.असि सोम ||
इन्द्रो न यो महा कर्माणि चक्रिर्हन्ता वर्त्राणामसि सोमपूर्भित |
पैद्वो न हि तवमहिनाम्नां हन्ता विश्वस्यासिसोम दस्योः ||
अग्निर्न यो वन आ सर्ज्यमानो वर्था पाजांसि कर्णुते नदीषु |
जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमानूर्मिम ||
एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः |
वर्था समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशानस्र्ग्रन ||
शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथाविट |
आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पर्तनाषाण न यज्ञः ||
राज्ञो नु ते वरुणस्य वरतानि ... ||

ayaṃ soma indra tubhyaṃ sunve tubhyaṃ pavate tvamasya pāhi |
tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa induṃ madāya yujyāya somam ||
sa īṃ ratho na bhuriṣāḷ ayoji mahaḥ purūṇi sātaye vasūni |
ādīṃ viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta ||
vāyurna yo niyutvāniṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ |
viśvavāro draviṇodā iva tman pūṣeva dhījavano.asi soma ||
indro na yo mahā karmāṇi cakrirhantā vṛtrāṇāmasi somapūrbhit |
paidvo na hi tvamahināmnāṃ hantā viśvasyāsisoma dasyoḥ ||
aghnirna yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu |
jano na yudhvā mahata upabdiriyarti somaḥ pavamānaūrmim ||
ete somā ati vārāṇyavyā divyā na kośāso abhravarṣāḥ |
vṛthā samudraṃ sindhavo na nīcīḥ sutāso abhi kalaśānasṛghran ||
śuṣmī śardho na mārutaṃ pavasvānabhiśastā divyā yathāviṭ |
āpo na makṣū sumatirbhavā naḥ sahasrāpsāḥ pṛtanāṣāṇ na yajñaḥ ||
rājño nu te varuṇasya vratāni ... ||


Next: Hymn 89