The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 78


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 78

पर राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति |
गर्भ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्क्र्तम ||
इन्द्राय सोम परि षिच्यसे नर्भिर्न्र्चक्षा ऊर्मिः कविरज्यसे वने |
पूर्वीर्हि ते सरुतयः सन्ति यातवे सहस्रमश्वा हरयश्चमूषदः ||
समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन |
ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम ||
गोजिन नः सोमो रथजिद धिरण्यजित सवर्जिदब्जित पवते सहस्रजित |
यं देवासश्चक्रिरे पीतये मदं सवादिष्ठं दरप्समरुणं मयोभुवम ||
एतानि सोम पवमानो अस्मयुः सत्यानि कर्ण्वन दरविणान्यर्षसि |
जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस कर्धि ||

pra rājā vācaṃ janayannasiṣyadadapo vasāno abhi ghā iyakṣati |
ghṛbhṇāti ripramavirasya tānvā śuddho devānāmupa yāti niṣkṛtam ||
indrāya soma pari ṣicyase nṛbhirnṛcakṣā ūrmiḥ kavirajyase vane |
pūrigvedaīrhi te srutayaḥ santi yātave sahasramaśvā harayaścamūṣadaḥ ||
samudriyā apsaraso manīṣiṇamāsīnā antarabhi somamakṣaran |
tā īṃ hinvanti harmyasya sakṣaṇiṃ yācante sumnaṃ pavamānamakṣitam ||
ghojin naḥ somo rathajid dhiraṇyajit svarjidabjit pavate sahasrajit |
yaṃ devāsaścakrire pītaye madaṃ svādiṣṭhaṃ drapsamaruṇaṃ mayobhuvam ||
etāni soma pavamāno asmayuḥ satyāni kṛṇvan draviṇānyarṣasi |
jahi śatrumantike dūrake ca ya urigvedaīṃ ghavyūtimabhayaṃ ca nas kṛdhi ||


Next: Hymn 79