The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 63


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 63

आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम |
अस्मे शरवांसिधारय ||
इषमूर्जं च पिन्वस इन्द्राय मत्सरिन्तमः |
चमूष्वा नि षीदसि ||
सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत |
मधुमानस्तुवायवे ||
एते अस्र्ग्रमाशवो.अति हवरांसि बभ्रवः |
सोमा रतस्य धारया ||
इन्द्रं वर्धन्तो अप्तुरः कर्ण्वन्तो विश्वमार्यम |
अपघ्नन्तो अराव्णः ||
सुता अनु सवमा रजो.अभ्यर्षन्ति बभ्रवः |
इन्द्रं गछन्त इन्दवः ||
अया पवस्व धारया यया सूर्यमरोचयः |
हिन्वानो मानुषीरपः ||
अयुक्त सूर एतशं पवमानो मनावधि |
अन्तरिक्षेण यातवे ||
उत तया हरितो दश सूरो अयुक्त यातवे |
इन्दुरिन्द्र इतिब्रुवन ||
परीतो वायवे सुतं गिर इन्द्राय मत्सरम |
अव्यो वारेषुसिञ्चत ||
पवमान विदा रयिमस्मभ्यं सोम दुष्टरम |
यो दूणाशो वनुष्यता ||
अभ्यर्ष सहस्रिणं रयिं गोमन्तमश्विनम |
अभि वाजमुत शरवः ||
सोमो देवो न सूर्यो.अद्रिभिः पवते सुतः |
दधानः कलशे रसम ||
एते धामान्यार्या शुक्रा रतस्य धारया |
वाजं गोमन्तमक्षरन ||
सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः |
पवित्रमत्यक्षरन ||
पर सोम मधुमत्तमो राये अर्ष पवित्र आ |
मदो यो देववीतमः ||
तमी मर्जन्त्यायवो हरिं नदीषु वाजिनम |
इन्दुमिन्द्रायमत्सरम ||
आ पवस्व हिरण्यवदश्वावत सोम वीरवत |
वाजं गोमन्तमा भर ||
परि वाजे न वाजयुमव्यो वारेषु सिञ्चत |
इन्द्राय मधुमत्तमम ||
कविं मर्जन्ति मर्ज्यं धीभिर्विप्रा अवस्यवः |
वर्षा कनिक्रदर्षति ||
वर्षणं धीभिरप्तुरं सोमं रतस्य धारया |
मती विप्राः समस्वरन ||
पवस्व देवायुषगिन्द्रं गछतु ते मदः |
वायुमा रोह धर्मणा ||
पवमान नि तोशसे रयिं सोम शरवाय्यम |
परियः समुद्रमा विश ||
अपघ्नन पवसे मर्धः करतुवित सोम मत्सरः |
नुदस्वादेवयुं जनम ||
पवमाना अस्र्क्षत सोमाः शुक्रास इन्दवः |
अभि विश्वानिकाव्या ||
पवमानास आशवः शुभ्रा अस्र्ग्रमिन्दवः |
घनन्तो विश्वा अप दविषः ||
पवमना दिवस पर्यन्तरिक्षादस्र्क्षत |
पर्थिव्या अधि सानवि ||
पुनानः सोम धारयेन्दो विश्वा अप सरिधः |
जहि रक्षांसि सुक्रतो ||
अपघ्नन सोम रक्षसो.अभ्यर्ष कनिक्रदत |
दयुमन्तं शुष्ममुत्तमम ||
अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा |
इन्दो विश्वानिवार्या ||

ā pavasva sahasriṇaṃ rayiṃ soma suvīryam |
asme śravāṃsidhāraya ||
iṣamūrjaṃ ca pinvasa indrāya matsarintamaḥ |
camūṣvā ni ṣīdasi ||
suta indrāya viṣṇave somaḥ kalaśe akṣarat |
madhumānastuvāyave ||
ete asṛghramāśavo.ati hvarāṃsi babhravaḥ |
somā ṛtasya dhārayā ||
indraṃ vardhanto apturaḥ kṛṇvanto viśvamāryam |
apaghnanto arāvṇaḥ ||
sutā anu svamā rajo.abhyarṣanti babhravaḥ |
indraṃ ghachanta indavaḥ ||
ayā pavasva dhārayā yayā sūryamarocayaḥ |
hinvāno mānuṣīrapaḥ ||
ayukta sūra etaśaṃ pavamāno manāvadhi |
antarikṣeṇa yātave ||
uta tyā harito daśa sūro ayukta yātave |
indurindra itibruvan ||
parīto vāyave sutaṃ ghira indrāya matsaram |
avyo vāreṣusiñcata ||
pavamāna vidā rayimasmabhyaṃ soma duṣṭaram |
yo dūṇāśo vanuṣyatā ||
abhyarṣa sahasriṇaṃ rayiṃ ghomantamaśvinam |
abhi vājamuta śravaḥ ||
somo devo na sūryo.adribhiḥ pavate sutaḥ |
dadhānaḥ kalaśe rasam ||
ete dhāmānyāryā śukrā ṛtasya dhārayā |
vājaṃ ghomantamakṣaran ||
sutā indrāya vajriṇe somāso dadhyāśiraḥ |
pavitramatyakṣaran ||
pra soma madhumattamo rāye arṣa pavitra ā |
mado yo devavītamaḥ ||
tamī mṛjantyāyavo hariṃ nadīṣu vājinam |
indumindrāyamatsaram ||
ā pavasva hiraṇyavadaśvāvat soma vīravat |
vājaṃ ghomantamā bhara ||
pari vāje na vājayumavyo vāreṣu siñcata |
indrāya madhumattamam ||
kaviṃ mṛjanti marjyaṃ dhībhirigvedaprā avasyavaḥ |
vṛṣā kanikradarṣati ||
vṛṣaṇaṃ dhībhirapturaṃ somaṃ ṛtasya dhārayā |
matī viprāḥ samasvaran ||
pavasva devāyuṣaghindraṃ ghachatu te madaḥ |
vāyumā roha dharmaṇā ||
pavamāna ni tośase rayiṃ soma śravāyyam |
priyaḥ samudramā viśa ||
apaghnan pavase mṛdhaḥ kratuvit soma matsaraḥ |
nudasvādevayuṃ janam ||
pavamānā asṛkṣata somāḥ śukrāsa indavaḥ |
abhi viśvānikāvyā ||
pavamānāsa āśavaḥ śubhrā asṛghramindavaḥ |
ghnanto viśvā apa dviṣaḥ ||
pavamanā divas paryantarikṣādasṛkṣata |
pṛthivyā adhi sānavi ||
punānaḥ soma dhārayendo viśvā apa sridhaḥ |
jahi rakṣāṃsi sukrato ||
apaghnan soma rakṣaso.abhyarṣa kanikradat |
dyumantaṃ śuṣmamuttamam ||
asme vasūni dhāraya soma divyāni pārthivā |
indo viśvānivāryā ||


Next: Hymn 64