The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 60


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 60

पर गायत्रेण गायत पवमानं विचर्षणिम |
इन्दुं सहस्रचक्षसम ||
तं तवा सहस्रचक्षसमथो सहस्रभर्णसम |
अति वारमपाविषुः ||
अति वारान पवमानो असिष्यदत कलशानभि धावति |
इन्द्रस्य हार्द्याविशन ||
इन्द्रस्य सोम राधसे शं पवस्व विचर्षणे |
परजावद रेता भर ||

pra ghāyatreṇa ghāyata pavamānaṃ vicarṣaṇim |
induṃ sahasracakṣasam ||
taṃ tvā sahasracakṣasamatho sahasrabharṇasam |
ati vāramapāviṣuḥ ||
ati vārān pavamāno asiṣyadat kalaśānabhi dhāvati |
indrasya hārdyāviśan ||
indrasya soma rādhase śaṃ pavasva vicarṣaṇe |
prajāvad retaā bhara ||


Next: Hymn 61