The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 52


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 52

परि दयुक्षः सनद्रयिर्भरद वाजं नो अन्धसा |
सुवानोर्ष पवित्र आ ||
तव परत्नेभिरध्वभिरव्यो वारे परि परियः |
सहस्रधारो यात तना ||
चरुर्न यस्तमीङखयेन्दो न दानमीङखय |
वधैर्वधस्नवीङखय ||
नि शुष्ममिन्दवेषां पुरुहूत जनानाम |
यो अस्मानादिदेशति ||
शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम |
पवस्व मंहयद्रयिः ||

pari dyukṣaḥ sanadrayirbharad vājaṃ no andhasā |
suvānoarṣa pavitra ā ||
tava pratnebhiradhvabhiravyo vāre pari priyaḥ |
sahasradhāro yāt tanā ||
carurna yastamīṅkhayendo na dānamīṅkhaya |
vadhairigvedaadhasnavīṅkhaya ||
ni śuṣmamindaveṣāṃ puruhūta janānām |
yo asmānādideśati ||
śataṃ na inda ūtibhiḥ sahasraṃ vā śucīnām |
pavasva maṃhayadrayiḥ ||


Next: Hymn 53