The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 46


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 46

अस्र्ग्रन देववीतये.अत्यासः कर्त्व्या इव |
कषरन्तः पर्वताव्र्धः ||
परिष्क्र्तास इन्दवो योषेव पित्र्यावती |
वायुं सोमा अस्र्क्षत ||
एते सोमास इन्दवः परयस्वन्तः चमू सुताः |
इन्द्रं वर्धन्ति कर्मभिः ||
आ धावता सुहस्त्यः शुक्रा गर्भ्णीत मन्थिना |
गोभिः शरीणीत मत्सरम ||
स पवस्व धनंजय परयन्ता राधसो महः |
अस्मभ्यं सोम गातुवित ||
एतं मर्जन्ति मर्ज्यं पवमानं दश कषिपः |
इन्द्राय मत्सरं मदम ||

asṛghran devavītaye.atyāsaḥ kṛtvyā iva |
kṣarantaḥ parigvedaatāvṛdhaḥ ||
pariṣkṛtāsa indavo yoṣeva pitryāvatī |
vāyuṃ somā asṛkṣata ||
ete somāsa indavaḥ prayasvantaḥ camū sutāḥ |
indraṃ vardhanti karmabhiḥ ||
ā dhāvatā suhastyaḥ śukrā ghṛbhṇīta manthinā |
ghobhiḥ śrīṇīta matsaram ||
sa pavasva dhanaṃjaya prayantā rādhaso mahaḥ |
asmabhyaṃ soma ghātuvit ||
etaṃ mṛjanti marjyaṃ pavamānaṃ daśa kṣipaḥ |
indrāya matsaraṃ madam ||


Next: Hymn 47