The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 42


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 42

जनयन रोचना दिवो जनयन्नप्सु सूर्यम |
वसानो गा अपोहरिः ||
एष परत्नेन मन्मना देवो देवेभ्यस परि |
धारया पवते सुतः ||
वाव्र्धानाय तूर्वये पवन्ते वाजसातये |
सोमाः सहस्रपाजसः ||
दुहानः परत्नमित पयः पवित्रे परि षिच्यते |
करन्दन देवानजीजनत ||
अभि विश्वानि वार्याभि देवान रताव्र्धः |
सोमः पुनानोर्षति ||
गोमन नः सोम वीरवदश्वावद वाजवत सुतः |
पवस्व बर्हतीरिषः ||

janayan rocanā divo janayannapsu sūryam |
vasāno ghā apohariḥ ||
eṣa pratnena manmanā devo devebhyas pari |
dhārayā pavate sutaḥ ||
vāvṛdhānāya tūrigvedaaye pavante vājasātaye |
somāḥ sahasrapājasaḥ ||
duhānaḥ pratnamit payaḥ pavitre pari ṣicyate |
krandan devānajījanat ||
abhi viśvāni vāryābhi devān ṛtāvṛdhaḥ |
somaḥ punānoarṣati ||
ghoman naḥ soma vīravadaśvāvad vājavat sutaḥ |
pavasva bṛhatīriṣaḥ ||


Next: Hymn 43