The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 37


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 37

स सुतः पीतये वर्षा सोमः पवित्रे अर्षति |
विघ्नन रक्षांसि देवयुः ||
स पवित्रे विचक्षणो हरिरर्षति धर्णसिः |
अभि योनिंकनिक्रदत ||
स वाजी रोचना दिवः पवमानो वि धावति |
रक्षोहा वारमव्ययम ||
स तरितस्याधि सानवि पवमानो अरोचयत |
जामिभिः सूर्यं सह ||
स वर्त्रहा वर्षा सुतो वरिवोविददाभ्यः |
सोमो वाजमिवासरत ||
स देवः कविनेषितो.अभि दरोणानि धावति |
इन्दुरिन्द्रायमंहना ||

sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati |
vighnan rakṣāṃsi devayuḥ ||
sa pavitre vicakṣaṇo harirarṣati dharṇasiḥ |
abhi yoniṃkanikradat ||
sa vājī rocanā divaḥ pavamāno vi dhāvati |
rakṣohā vāramavyayam ||
sa tritasyādhi sānavi pavamāno arocayat |
jāmibhiḥ sūryaṃ saha ||
sa vṛtrahā vṛṣā suto varivovidadābhyaḥ |
somo vājamivāsarat ||
sa devaḥ kavineṣito.abhi droṇāni dhāvati |
indurindrāyamaṃhanā ||


Next: Hymn 38