The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 35


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 35

आ नः पवस्व धारया पवमान रयिं पर्थुम |
यया जयोतिर्विदासि नः ||
इन्दो समुद्रमीङखय पवस्व विश्वमेजय |
रायो धर्ता न ओजसा ||
तवया वीरेण वीरवो.अभि षयाम पर्तन्यतः |
कषरा णो अभि वार्यम ||
पर वाजमिन्दुरिष्यति सिषासन वाजसा रषिः |
वरता विदान आयुधा ||
तं गीर्भिर्वाचमीङखयं पुनानं वासयामसि |
सोमं जनस्य गोपतिम ||
विश्वो यस्य वरते जनो दाधार धर्मणस पतेः |
पुनानस्य परभूवसोः ||

ā naḥ pavasva dhārayā pavamāna rayiṃ pṛthum |
yayā jyotirigvedadāsi naḥ ||
indo samudramīṅkhaya pavasva viśvamejaya |
rāyo dhartā na ojasā ||
tvayā vīreṇa vīravo.abhi ṣyāma pṛtanyataḥ |
kṣarā ṇo abhi vāryam ||
pra vājaminduriṣyati siṣāsan vājasā ṛṣiḥ |
vratā vidāna āyudhā ||
taṃ ghīrbhirigvedaācamīṅkhayaṃ punānaṃ vāsayāmasi |
somaṃ janasya ghopatim ||
viśvo yasya vrate jano dādhāra dharmaṇas pateḥ |
punānasya prabhūvasoḥ ||


Next: Hymn 36