The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 30


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 30

पर धारा अस्य शुष्मिणो वर्था पवित्रे अक्षरन |
पुनानो वाचमिष्यति ||
इन्दुर्हियानः सोत्र्भिर्म्र्ज्यमानः कनिक्रदत |
इयर्ति वग्नुमिन्द्रियम ||
आ नः शुष्मं नर्षाह्यं वीरवन्तं पुरुस्प्र्हम |
पवस्व सोम धारया ||
पर सोमो अति धारया पवमानो असिष्यदत |
अभि दरोणान्यासदम ||
अप्सु तवा मधुमत्तमं हरिं हिन्वन्त्यद्रिभिः |
इन्दविन्द्राय पीतये ||
सुनोता मधुमत्तमं सोममिन्द्राय वज्रिणे |
चारुं शर्धाय मत्सरम ||

pra dhārā asya śuṣmiṇo vṛthā pavitre akṣaran |
punāno vācamiṣyati ||
indurhiyānaḥ sotṛbhirmṛjyamānaḥ kanikradat |
iyarti vaghnumindriyam ||
ā naḥ śuṣmaṃ nṛṣāhyaṃ vīravantaṃ puruspṛham |
pavasva soma dhārayā ||
pra somo ati dhārayā pavamāno asiṣyadat |
abhi droṇānyāsadam ||
apsu tvā madhumattamaṃ hariṃ hinvantyadribhiḥ |
indavindrāya pītaye ||
sunotā madhumattamaṃ somamindrāya vajriṇe |
cāruṃ śardhāya matsaram ||


Next: Hymn 31