The Rig Veda in Sanskrit: Rig Veda Mandala 9: Hymn 22


Return to Index Page     
 
Rig Veda Mandala 9   Previous  Next 

Rig Veda Mandala 9 Hymn 22

एते सोमास आशवो रथा इव पर वाजिनः |
सर्गाः सर्ष्टा अहेषत ||
एते वाता इवोरवः पर्जन्यस्येव वर्ष्टयः |
अग्नेरिव भरमा वर्था ||
एते पूता विपश्चितः सोमासो दध्याशिरः |
विपा वयानशुर्धियः ||
एते मर्ष्टा अमर्त्याः सस्र्वांसो न शश्रमुः |
इयक्षन्तः पथो रजः ||
एते पर्ष्ठानि रोदसोर्विप्रयन्तो वयानशुः |
उतेदमुत्तमं रजः ||
तन्तुं तन्वानमुत्तममनु परवत आशत |
उतेदमुत्तमाय्यम ||
तवं सोम पणिभ्य आ वसु गव्यानि धारयः |
ततं तन्तुमचिक्रदः ||

ete somāsa āśavo rathā iva pra vājinaḥ |
sarghāḥ sṛṣṭā aheṣata ||
ete vātā ivoravaḥ parjanyasyeva vṛṣṭayaḥ |
aghneriva bhramā vṛthā ||
ete pūtā vipaścitaḥ somāso dadhyāśiraḥ |
vipā vyānaśurdhiyaḥ ||
ete mṛṣṭā amartyāḥ sasṛvāṃso na śaśramuḥ |
iyakṣantaḥ patho rajaḥ ||
ete pṛṣṭhāni rodasorigvedaprayanto vyānaśuḥ |
utedamuttamaṃ rajaḥ ||
tantuṃ tanvānamuttamamanu pravata āśata |
utedamuttamāyyam ||
tvaṃ soma paṇibhya ā vasu ghavyāni dhārayaḥ |
tataṃ tantumacikradaḥ ||


Next: Hymn 23